Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 464
________________ ****** 赛蒙蒙蒙景素 ४५१ आवश्यक- स्पष्टा । नवरं 'संकमणकाले' भवान्तरसङ्क्रान्तिसमये ।।८३६ ।। कथं शोचतीत्याह - नियुक्तिः जह वारिमज्झच्छूढुव्व गयवरो मच्छउव्व गलिगहिओ । वग्गुरपडिउव्व मओ संवट्टइओ जहा पक्खी ।।८३७।। श्रीतिलकाचार्यलघुवृत्तिः स्पष्टा । नवरं 'वारि'र्गजबन्धभूः । 'संवर्ता'जालस्तं 'इत:' प्राप्तः ।।८३७ ।। तथा - * सो सोयइ मजरासमुच्छुओ तुरियनिद्दपक्खित्तो । तायारमविंदंतो कम्मभरपणुलिओ जीवो ।।८३८।। स जीव: मृत्युकारिणी जरा, 'मृत्युजरा' तया समाश्रितः । त्वरितनिद्राप्रक्षिप्तः त्वरितो' वेगवान् स च प्रायेण दीर्घ एव स्यात् बृहत् क्रमत्वात् * आ. नि. शीघ्रक्रमोत्पतनाञ्च । मन्थरस्तु मन्थरगतिरेव । ततस्त्वरितशब्देन दीर्घो लक्ष्यते । ततश्च दीर्घनिद्रा मरणम्, तया प्रक्षिप्त' इतस्ततो नीतः । सा. नि. * त्रातारमविन्दानोऽलभमानः । कर्मभरप्रणोदितः शोचति ।।८३८।। स चेत्थं मृतः कथं स्यादित्याह - * कथम् द्वारम् । काऊण अणेगाइं जम्मणमरणपरियट्टणसयाइं । दुक्खेण माणुस्सत्तं जइ लहइ जइच्छियं जीवो ।।८३९।। गाथा ८३७-८४० स्पष्टा - नवरं 'यदृच्छया' भवितव्यतावशात् ।।८३९॥ तं तह दुल्लहलंभं विजुलयाचंचलं च मणुयत्तं । लक्ष्ण जो पमायइ सो काउरिसो न सप्पुरिसो ।।८४०।। ४५१ १. 'वागुर० प ख छ । वागर० पल । . मुद्रिते 'जम्ममरण.' इति पाठः । K** * * *** * * * **** * **

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522