Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
ER
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४५२
स्पष्टा ।।८४०।। लब्धेऽपि मानुषत्वे धर्मे धर्मश्रुतेर्दुर्लभत्वमाह -
'आलस्स मोहवन्ना थंभा कोहा पमाय किविणत्ता । 'भयसोगा अन्नाणा वक्खेव कुतूहला रमणा ।।८४१।। * 'आलस्यात्' प्रतीतात्, 'मोहात्' गृहहट्टादेः, 'अवज्ञातः' किमेते जानन्ति, 'स्तम्भात्' जात्याद्यभिमानात्, 'क्रोधात्' दर्शनद्वेषात्, ‘प्रमादात्' * *निद्राविकथादेः, 'कृपणत्वात्' एभ्यः किमपि देयं स्यात्, 'भयात्' विषयादिभ्यो भयं दर्शयिष्यन्ति, 'शोकात्' इष्टवियोगादेः, 'अज्ञानात्' *कुबोधात्, 'व्याक्षेपात्' कार्यबाहुल्यात्, ‘कौतूहलात्' नटादिप्रेक्षणात्, 'रमणात्' चतुरङ्गादिखेलनात् ।।८४१।। * एएहि कारणेहिं लभ्रूण सुदुल्लहपि माणुस्सं । न लहइ सुई हियकरिं संसारुत्तारणिं जीवो ।।८४२।। * स्पष्टा । नवरं एतैरालस्यादिभित्रयोदशभिः कारणैः ।।८४२।। शत्रुभिरिवाऽपास्तैः सम्पूर्णसामग्रीको योध इव जयलक्ष्मी ।
साधुरविकलसामायिकश्रियं प्राप्नोतीत्याह - * जाणावरणप्पहरण जुद्धे कुसलत्तणं च नीई य । दक्खत्तं ववसाओ सरीरमारोगया चेव ।।८४३।। * यानं हस्त्यादि, आवरणं कवचादि, प्रहरणं खड्गादि, युद्धे कुशलत्वं च युद्धक्रियाज्ञानम्, नीतिश्च सङ्ग्रामे निर्गमप्रवेशरूपा, दक्षत्वम् * ॐ शीघ्रकारित्वम्, व्यवसायः शौर्यम्, शरीरं अविकलम्, आरोग्यत्वं अरोगता, एतद्गुणयुक्तो योद्धो जयलक्ष्मीमाप्नोति ।।८४३।।
आ. नि. सा. नि. कथम् द्वारम्
गाथा८४१-८४३
४५२
***********

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522