Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 479
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४६६ द्वादशाब्दया स एवाऽऽगात्सार्थस्तत्रैव चाऽवसत् । ऊचे स्नुषाः पुनः श्वश्रूत्वाऽसौ तत्र मुच्यताम् ।३७। ऊचिरेऽथ स्नुषा नैतद्युज्यते श्वश्रु ! साऽवदत् । यूयं जाताः स्थ पुत्रिण्य: कार्यं किमधुनाऽमुना ।३८ । अकृत्यमपि कार्यात् किं कृत्वा पश्चान मुच्यते । अभक्ष्यं भुक्तमत्यार्त्या तत्किं भक्ष्यं सदैव तत् ॥३९॥ दुग्धभ्रान्त्या चन्द्रकान्तां पाययित्वा स शायितः । तत्कान्ताभिः शम्बलार्थं मोदका रत्नगर्भिताः ।४०। तस्याऽक्रियन्त स्नेहेन मुक्ता उच्छीर्षके च ते । अथोत्पाट्य यथानीतो मुक्तस्तत्र तथैव सः ॥४१॥ प्रबुद्धोऽचिन्तयद्यावत्ततः कथमिहागमम् । तावत्तत्राऽऽगते पल्यौ तथैव तमपश्यताम् ।४२। ताभ्यामूचेऽथ किं नाथ ! व्योम्नाकार्षीर्गतागतम् । मार्गच्छाया न काप्यत्र दृश्यतेऽङ्गेषु येन वः ।।३। ददो शून्यान् स हुंकारान् घृष्टोऽहमिति चिन्तयन् । अथोत्थाय ययौ गेहं प्रियात्ततल्पशम्बलः ।४४। आययो लेखशालायाः पितरि नाति चात्मजः । तस्यादाद्रुदतो वेश्या शम्बलान्मोदकं करे ।४५। सोऽनन् ययौ बहिस्तात् तं तत्र रत्नं विलोक्य च । आर्पयत् कान्दविकस्य प्रत्यहं मण्डकाप्तये ।४६। जलान्तः क्षेपणाज्जातं जलकान्तं च तेन तत् । भुञ्जाना मोदके भग्ने दृष्ट्वा रत्नं प्रियाऽवदत् ।४७। आ. नि. सा.नि. 'कथम्' द्वारम् * सामायिकलाभे कथाः दाने कृतपुण्यः । गाथा-८४७ ४६६ R • मोदका इत्यर्थः । ***

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522