Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४६४
तैः प्रावेशि स वेश्यौकस्तत्राऽस्थाद् द्वादशाब्दिकम् । पिता मृतोऽपि नाऽज्ञापि मात्रा माऽभूत्सुतोऽसुखी ।१३। वित्तमाऽऽनायितं नित्यं प्रेषयत्पुत्रवत्सला । मृत्यौ तस्याः स्नुषाप्येवं स्वप्रियप्रीतये व्यधात् ।१४।। निष्ठितेऽथ धने कृत्स्ने चेटीहस्ते तदङ्गना । निजमाभरणं प्रेषीद्विवेदाऽक्काऽथ निःस्वताम् ।१५। [युग्मम् सदीनारसहस्रं तत्तस्याः प्रत्यर्पितं तया । अथाऽक्कया सुताऽभाणि निःस्वो निःसार्यतामयम् ।१६ । सा नैच्छदथ वञ्चित्वा गृहमार्जनदम्भतः । उत्तारितोऽप्यस्तिष्ठत्रूचे दास्या स्थितोऽसि किम् ।१७। अशृङ्गपशुरेवाऽसि निरस्तोऽपि न यासि यत् । सोऽथ दध्यो क्षयायोक्ता धिग् वेश्या वञ्चितोऽस्म्यहम् ॥१८॥ गृहवाऽविदन् पृच्छत्रूचे तैः क्वास्ति तद्गृहम् । वेश्याऽऽसक्तस्तत्सुतोऽभूत्ततः सर्वं क्षयं गतम् ॥१९॥ ततः कथञ्चिद् ज्ञात्वागाजीर्ण शीर्णे गृहे निजे । भार्या च सहसोत्थाय कुलीना विनयं व्यधात् ।२०। लज्जितो विनयात्तस्या मातापित्रोश्च शोकतः । सर्वस्वहरणाचाऽभूदुःखरत्नत्रयाधिपः ।२१। तदेकजीविता सापि गणिकाऽऽगात्तदन्तिके । तं शोकदुःखचिन्ताऽत प्रिया प्राणेशमब्रवीत् ।२२। अक्का टङ्कसहस्रं तन्निजान्याभरणानि च । पुरो विमुच्य हे भर्तनींवीयं तत्पणाय्यताम् ।२३। [युगलम् ॥ मासमेकं स तत्राऽस्थात्प्रियाविनयरञ्जितः । ततः साऽऽपन्नसत्त्वाऽभूत् शुक्तिवन्मौक्तिकोदरा ।२४। १. 'ज्जीर्णशीर्णे' ल ।
आ. नि. सा. नि. 'कथम्'
द्वारम् सामायिकलाभे कथाः दाने कृतपुण्यः । गाथा-८४७ ४६४

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522