Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४६३
आ. नि.
सा. नि.
दृष्ट्वा पायसमश्नन्ति डिम्भरूपाणि सोऽपि च । ऊचे मातर्ममाऽप्यर्थमद्य राख्नुहि पायसम् ।२। नास्ति वस्त्वित्यरोदीत् साऽपृच्छन्नुपगृहस्त्रियः । निर्बन्धेऽकथयत्ताश्च कृपया सर्वमाऽऽर्पयन् ।। तयाऽथ पायसं राष्वा सुतस्य परिवेषितम् । स्थविरान्तर्गता साधुरागतो मासपारणे ।४। तत्त्र्यंशं स ददौ साधोर्दध्यो स्तोकमिदं ततः । द्वैतीयीकं ददौ त्र्यंशं पुनश्चिन्तयति स्म सः ।५। क्षेप्स्यत्यत्राऽपरं किञ्चित्तदेतद्विनक्ष्यति । तृतीयमप्यदात्त्र्यंशं स्वर्गस्तेनार्जितस्तदा ।६। ज्ञात्वाम्बा जेमितं भूयः क्षैरेय्याभृतभाजनम् । आकण्ठं बुभुजे सोऽथ विसूच्या मृतवानिशि ७। गतः स्वर्ग ततश्चयुत्वाऽत्रैव राजगृहे पुरे । श्रेणिको यत्र राजेन्द्रश्चाभयो मन्त्रिपुङ्गवः ।। महाजनस्य मुख्योऽभूत्तत्र श्रेष्ठी धनावहः । यद्रव्यसङ्ख्या नाऽज्ञायि बिन्दुसङ्खयेव वारिधेः ।९। नव्यनव्योल्लसद्धद्रा भद्रा तस्याऽभवत्प्रिया । स तदीयोदरे जीवः सुतत्वेनाऽवतीर्णवान् ।१०। कृतपुण्योऽयमात्मेति तत्रोचे गर्भगे जनः । कृतपुण्याभिधश्चक्रे जन्मतो द्वादशेऽह्नि सः ।११। वर्धमान: पाठयोग्यो ग्राहितः सकला: कलाः । विवाहितस्ततो मात्रा क्षिप्तो दुर्ललितेषु सः ।१२।
FFa
'कथम्'
द्वारम् सामायिकलाभे कथाः दाने कृतपुण्यः । गाथा-८४७
४६३
********
*
*१. 'जिमितं' ल, । २. राजेन्दुरभयो' ल, ल.प.प.ख।
**
*

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522