________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४६३
आ. नि.
सा. नि.
दृष्ट्वा पायसमश्नन्ति डिम्भरूपाणि सोऽपि च । ऊचे मातर्ममाऽप्यर्थमद्य राख्नुहि पायसम् ।२। नास्ति वस्त्वित्यरोदीत् साऽपृच्छन्नुपगृहस्त्रियः । निर्बन्धेऽकथयत्ताश्च कृपया सर्वमाऽऽर्पयन् ।। तयाऽथ पायसं राष्वा सुतस्य परिवेषितम् । स्थविरान्तर्गता साधुरागतो मासपारणे ।४। तत्त्र्यंशं स ददौ साधोर्दध्यो स्तोकमिदं ततः । द्वैतीयीकं ददौ त्र्यंशं पुनश्चिन्तयति स्म सः ।५। क्षेप्स्यत्यत्राऽपरं किञ्चित्तदेतद्विनक्ष्यति । तृतीयमप्यदात्त्र्यंशं स्वर्गस्तेनार्जितस्तदा ।६। ज्ञात्वाम्बा जेमितं भूयः क्षैरेय्याभृतभाजनम् । आकण्ठं बुभुजे सोऽथ विसूच्या मृतवानिशि ७। गतः स्वर्ग ततश्चयुत्वाऽत्रैव राजगृहे पुरे । श्रेणिको यत्र राजेन्द्रश्चाभयो मन्त्रिपुङ्गवः ।। महाजनस्य मुख्योऽभूत्तत्र श्रेष्ठी धनावहः । यद्रव्यसङ्ख्या नाऽज्ञायि बिन्दुसङ्खयेव वारिधेः ।९। नव्यनव्योल्लसद्धद्रा भद्रा तस्याऽभवत्प्रिया । स तदीयोदरे जीवः सुतत्वेनाऽवतीर्णवान् ।१०। कृतपुण्योऽयमात्मेति तत्रोचे गर्भगे जनः । कृतपुण्याभिधश्चक्रे जन्मतो द्वादशेऽह्नि सः ।११। वर्धमान: पाठयोग्यो ग्राहितः सकला: कलाः । विवाहितस्ततो मात्रा क्षिप्तो दुर्ललितेषु सः ।१२।
FFa
'कथम्'
द्वारम् सामायिकलाभे कथाः दाने कृतपुण्यः । गाथा-८४७
४६३
********
*
*१. 'जिमितं' ल, । २. राजेन्दुरभयो' ल, ल.प.प.ख।
**
*