Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 478
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ४६५ **************** सार्थेऽथ प्रस्थितेऽचालीन्मुक्त्वा तत्कृते धनम् । कृतपुण्यः पुण्यधनो धनोपार्जनहेतवे ॥ २५ ॥ उपदेवकुलं सार्थमध्ये पल्यङ्कगं निशि । प्रियं विमुच्य भार्ये ते वपुषैव गृहं गते । २६ । श्रेष्ठिन्या चैकया तत्र भिन्नः पोतः सुतो मृतः । श्रुत्वेत्यचिन्त्यपुत्रत्वान्मा गाद्राजकुले धनम् ॥२७॥ नाऽरोदयन वाऽरोदीत्तां वार्तामप्यहारयत् । वार्ताकृतो धनं दत्वा सोचे माऽऽख्य इदं क्वचित् ॥ २८ ॥ चतस्रोऽपि स्नुषाश्चोक्ताः कश्चिदानीयते पुमान् । स्युर्युष्माकं यथा पुत्रा गृहसर्वस्वरक्षकाः । २९ । ऊचुस्ताः किमिदं श्वश्रु ! युज्यते सा जगाद ताः । अकार्यमपि कार्येण क्रियते नास्ति दूषणम् ॥३०॥ साऽथागात् सस्नुषा सार्थे कृतपुण्यं विलोक्य तम् । सर्वाः सतल्पमुत्पाट्य सुप्तं स्वगृहमानयन् ॥३१ । वृद्धा जागरिते तस्मिन्नभ्यधात्कपटे पटुः । कुलदेवतयाऽऽनीतो वत्स ! त्वमसि मे सुतः ॥ ३२ ॥ एताश्चतस्रस्ते कान्ताः कान्त्याऽपास्तसुराङ्गनाः । सौघं जितविमानश्रि भुङ्क्ष्व भोगान् यथासुखम् ।३३। कृतपुण्योऽखिलं वीक्ष्य वृद्धोक्तं दध्यिवानिति । किमेतत्कुलचिन्ताद्येर्भजे भोगानुपस्थितान् ॥३४ । तत्र द्वादशभिर्वर्षेः क्रीडन् स्वे वेश्मनीव सः । सर्वासामपि पत्नीनां पुत्रान् द्वित्रानजीजनत् ॥ ३५ ॥ इतस्तत्परिणीतायागुर्व्याः पत्न्याः सुतोऽभवत् । सोऽप्येकादशवर्षोऽस्ति पठन् पण्डितसन्निधौ । ३६ । **************************** आ. नि. सा. नि. 'कथम्' द्वारम् सामायिकलाभे कथाः दाने कृतपुण्यः । गाथा - ८४७ ४६५

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522