Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 462
________________ ** * आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४४९ स चक्राऽऽस्फालितो भग्नस्तथान्येषामपीषवः । अथाऽधृतिं नृपश्चक्रे धिगेतेर्धर्षितोऽस्म्यहम् ।२२। अथोचे मन्त्रिणा देव ! मा मैवमधृतिं कृथाः । अपरोऽप्यस्ति ते सूनुमत्पुत्रीकुक्षिसम्भवः ।२३। सुरेन्द्रदत्त इत्याख्यः सर्वकर्मसु कर्मठः । प्रतीत्यै च व्यधाद् धीमान् वहिकाक्षरदर्शनम् ।२४। आह्वयेत्युदिते राज्ञा मन्त्रिणाऽऽनाय्य दर्शितः । सोऽथाऽऽलिङ्गय नृपेणोचे स्नेहगद्गदया गिरा ।२५। राधावेधं विधायाऽत्र कृत्वाऽस्मन्मुखमुज्ज्वलम् । निर्वृत्तिं राज्यलक्ष्मी च त्वमुबह कुलोत्तम ! ।२६। स तदेवास्त्रमादाय शरं सन्धाय लक्षगम् । द्वाविंशतिं कुमारांस्तान् प्रत्यूहव्यूहकारिणः ।२७। चतुरो दासचेटांश्च चित्तविक्षोभदायिनः । आकृष्टासी नरौ द्वो च जल्पन्तावभितः स्थितौ ।२८। राधावेधो न चेजातः शिरश्छेदस्तदा तव । सोऽवमत्य समस्तांस्तान् योगीवैकाग्रमानसः ।२९ । दत्तदृग् बिम्बिते लक्षे ज्ञात्वा चक्राष्टकान्तरम् । पाञ्चालीवामदृक्वेधं व्यधात्क्षिप्वोर्ध्वगं शरम् ।३०। चक्रे जयजयारावः सर्वैरपि जनैस्तदा । निर्वृत्तिं परिणिन्ये स राज्यलक्ष्मीमवाप च ।३१। दुःकष्कि] रोऽयं यथा राधावेधो बलवतामपि । तथा मानुष्यकं जन्म दुःप्राष्पिापं पुनरप्यदः ॥३२। ।।८३२।। चर्मदृष्टान्तः प्रागुक्त एव । युगदृष्टान्तमाह - आ. नि. सा.नि. कथम् द्वारम् मनुष्यत्व दुर्लभतायां * दशदृष्टान्ताः । ॐ चक्रं (७) चर्म *(८) युगं(९)। गाथा-८३२ ४४९ ************** *

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522