Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आ. नि.
आवश्यक- * भवसिद्धिको' भव्यजीव: चतुर्णामन्यतरदेकं द्वे त्रीणि सर्वाणि वा सामायिकानि प्रतिपद्यन्ते । 'सन्नि पडिवज्जो' संश्यप्येवं प्रतिपद्यते ।* नियुक्तिः एकमिति च व्यवहारनयापेक्षया उक्तम्, निश्चयतस्तु सम्यक्त्वसामायिकं श्रुतसामायिकानुगतमेव भवति । पूर्वप्रतिपन्नस्तु भव्यसंज्ञिषु विद्यत श्रीतिलका- * एव । प्रतिषेधः पुनरसंज्ञिनि मिश्रके अभव्ये च त्रिषु, सामायिकप्रतिपत्ता पूर्वप्रतिपन्नोऽपि वा न भवति । मिश्रकः सिद्धः यतो न भव्यो के
* चार्यलघुवृत्तिः नाऽभव्यः, न संज्ञी नाऽसंज्ञी, अतो मिश्रः । पुनःशब्दस्य विशेषणार्थत्वात् सास्वादनस्याऽसंज्ञिषु जन्मनि पूर्वप्रतिपन्नत्वं स्यात् । ।।८१३।।* ४३५
उच्छ्वसदृष्ट्योभरमाह -
ऊसासग नीसासग मीसग पडिसेह दुविह पडिवन्नो । दिट्ठीइ दो नया खलु ववहारो निच्छओ चेव ।।८१४।। * 'उच्छ्वासनिःश्वासकः' आनपानपर्याप्तिपर्याप्तः चतुर्णामपि प्रतिपद्यमानः पूर्वप्रतिपन्नश्च भवति । 'मिश्रः' आनपानपर्याप्त्याऽपर्याप्तो भण्यते ।* *तस्य चतुर्णामपि प्रतिपद्यमानत्वप्रतिषेधः । 'दुविहपडिवन्नुत्ति' स एव द्विविधस्य सम्यक्त्वश्रुतरूपसामायिकस्य पूर्वप्रतिपन्नो देवादिर्जन्मकाले *
भवति । दृष्टौ विचार्यमाणायां द्वौ नयौ व्यवहारो निश्चयश्च । आद्यस्य सामायिकरहितः सामायिक प्रतिपद्यते इतरस्यस्तु कज्जमाणे कडे कडित्ति के *वत्तव्वं सिया' इति वचनात्, प्रतिपत्तुमारब्धं प्रतिपन्नमेव, ततस्तद्युक्त एव प्रतिपद्यते ।।८१४ ।। आहारकपर्याप्तद्वारद्वयमाह - * आहारओ य जीवो पडिवाइ सो चउन्हमन्नयरं । एमेव य पज्जत्तो सम्मत्तसुए सिया इयरो ।।८१५ ।। * सामायिकयुक्तः इत्यर्थः ।
'क्व' द्वारे गतिद्वारम् भव्यसंज्ञिदारम् ।
गाथा ८१४-८१५ ४३५

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522