________________
आ. नि.
आवश्यक- * भवसिद्धिको' भव्यजीव: चतुर्णामन्यतरदेकं द्वे त्रीणि सर्वाणि वा सामायिकानि प्रतिपद्यन्ते । 'सन्नि पडिवज्जो' संश्यप्येवं प्रतिपद्यते ।* नियुक्तिः एकमिति च व्यवहारनयापेक्षया उक्तम्, निश्चयतस्तु सम्यक्त्वसामायिकं श्रुतसामायिकानुगतमेव भवति । पूर्वप्रतिपन्नस्तु भव्यसंज्ञिषु विद्यत श्रीतिलका- * एव । प्रतिषेधः पुनरसंज्ञिनि मिश्रके अभव्ये च त्रिषु, सामायिकप्रतिपत्ता पूर्वप्रतिपन्नोऽपि वा न भवति । मिश्रकः सिद्धः यतो न भव्यो के
* चार्यलघुवृत्तिः नाऽभव्यः, न संज्ञी नाऽसंज्ञी, अतो मिश्रः । पुनःशब्दस्य विशेषणार्थत्वात् सास्वादनस्याऽसंज्ञिषु जन्मनि पूर्वप्रतिपन्नत्वं स्यात् । ।।८१३।।* ४३५
उच्छ्वसदृष्ट्योभरमाह -
ऊसासग नीसासग मीसग पडिसेह दुविह पडिवन्नो । दिट्ठीइ दो नया खलु ववहारो निच्छओ चेव ।।८१४।। * 'उच्छ्वासनिःश्वासकः' आनपानपर्याप्तिपर्याप्तः चतुर्णामपि प्रतिपद्यमानः पूर्वप्रतिपन्नश्च भवति । 'मिश्रः' आनपानपर्याप्त्याऽपर्याप्तो भण्यते ।* *तस्य चतुर्णामपि प्रतिपद्यमानत्वप्रतिषेधः । 'दुविहपडिवन्नुत्ति' स एव द्विविधस्य सम्यक्त्वश्रुतरूपसामायिकस्य पूर्वप्रतिपन्नो देवादिर्जन्मकाले *
भवति । दृष्टौ विचार्यमाणायां द्वौ नयौ व्यवहारो निश्चयश्च । आद्यस्य सामायिकरहितः सामायिक प्रतिपद्यते इतरस्यस्तु कज्जमाणे कडे कडित्ति के *वत्तव्वं सिया' इति वचनात्, प्रतिपत्तुमारब्धं प्रतिपन्नमेव, ततस्तद्युक्त एव प्रतिपद्यते ।।८१४ ।। आहारकपर्याप्तद्वारद्वयमाह - * आहारओ य जीवो पडिवाइ सो चउन्हमन्नयरं । एमेव य पज्जत्तो सम्मत्तसुए सिया इयरो ।।८१५ ।। * सामायिकयुक्तः इत्यर्थः ।
'क्व' द्वारे गतिद्वारम् भव्यसंज्ञिदारम् ।
गाथा ८१४-८१५ ४३५