________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४३६
蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙
आहारकः पर्याप्तश्च भव्यवत् प्रतिपद्यमानः प्रतिपन्नश्च स्यात् । इतरोऽपर्याप्तः अनाहारकश्चापान्तरालगतौ सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्न: * * स्यात् केवली तु समुद्धाते शैलेश्यवस्थायां वाऽनाहारको दर्शनचारित्रयोः पूर्वप्रतिपन्न: स्यात् ।।८१५ ।। सुप्तजन्मद्वारद्वयमाह -
निद्दाइ भावओऽविय जागरमाणो चउन्हमन्नयरं । अंडयपोयजराउय तिग तिग चउरो भवे कमसो ।।८१६।।।
सुप्तो द्विधा द्रव्यसुप्तो निद्रया, भावसुप्तस्त्वज्ञानी । तथा द्रव्यजागरोऽनिद्रः भावजागरः सम्यग्दृष्टिः । 'निद्रया' निद्रापेक्षया जाग्रत् भव्यवत् । * द्विधापि स्यात् । भावतो जाग्रञ्च, अपिशब्दादाद्ययोः पूर्वप्रतिपन्न एव, उत्तरयोः प्रतिपत्ता । निद्रासुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्न एव स्यान्नेतरः । * आ.नि. * भावसुप्तस्तूभयविकलः । जन्म त्रिधा अण्डजा हंसाद्याः त्रिकस्य प्रतिपत्तारः प्रतिपन्नाश्च स्युः । पोतजा हस्त्याद्या अप्येवम् । जरायुजा मनुष्यास्ते *
सा. नि. चतुर्णामप्येवम् । औपपातिका देवास्ते द्विधाऽप्याद्ययोरेव ।।८१६ ।। स्थितिद्वारमाह -
'क्व' द्वारम् ।
गाथाउक्कोसगढिईए पडिवजंते य नत्थि पडिवन्ने । अजहन्नमणुक्कोसो पडिवजंते य पडिवन्ने ।।८१७।।
८१६-८१७ आयुर्वर्जसप्तकर्मोत्कृष्टस्थितौ चतुर्णामपि न प्रतिपत्ता, न प्रतिपन्नः । आयुषस्तूत्कृष्टस्थितौ आद्ययोः पूर्वप्रतिपन्नः । अजघन्योत्कृष्टस्थितिस्तु है चतुर्णामपि द्विधापि स्यात् । जघन्यायुःस्थितिश्च क्षुल्लकभवगतः चतुर्णामपि न द्विधापि । शेषकर्मजघन्यस्थितिस्तु क्षपकान्तकृत्केवली, *
४३६ *देशविरतिवर्जितस्य त्रयस्य पूर्वप्रतिपन्नः स्यात् ।।८१७।। उक्तं च भाष्यकृता - न जहन्नाइठिईए पडिवज्जइ नेय पुव्वपडिवन्नो । सेसे *
KKKKRY
準準準準準準準準準準