Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 452
________________ आवश्यक नियुक्तिः 千準準準準準準準準萊 श्रीतिलका- चार्यलघुवृत्तिः ४३९ सव्वेसुवि संठाणेसु लहइ एवमेव संघयणे । उक्कोसजहन्नं वजिऊण माणं लहे मणुओ ।।८२१।। सर्वेषु संस्थानेषु लभते संहननेष्वप्येवमेव उत्कृष्टजघन्यवर्जे देहमाने च लभते चत्वार्यपि सामायिकानि प्राक्प्रतिपन्नश्चास्ति ।।८२१।। याटारमाह - * सम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरित्तं । पुवपडिवनगो पुण अन्नयरीए उ लेसाए ।।८२२।। सम्यक्त्वं श्रुतं सर्वासु कृष्णादिलेश्यासु लभते शुद्धासु तिसृषु च चारित्रम् । पूर्वप्रतिपन्नः पुनरन्यतरस्यां लेश्यायां कृष्णाद्यायां स्यात् ।* ननु पूर्वं ज्ञानपञ्चकविचारे मतिश्रुतलाभचिन्तायां शुद्धासु तिसृषु प्रतिपद्यमानक उक्तः, कथमिदानीं सर्वास्वभिधीयमानः सम्यक्त्वश्रुतप्रतिपत्ता * आ. नि. *न विरुध्यते ? उच्यते, तत्र कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्यामाश्रित्यासावुक्तः, इह त्ववस्थितकृष्णादिद्रव्यरूपां * सा. नि. *द्रव्यलेश्यामेवेति न विरोधः ।।८२२।। परिणामद्वारमाह - 'क्व' द्वारम् । गाथावटुंते परिणाम पडिवजइ सो चउन्हमन्त्रयरं । एमेवऽवट्ठियंमिवि हायंति न किंचि पडिवजे ।।८२३।। ८२१-८२३ स्पष्टा । नवरं 'वर्ल्डते' शुभशुभतररूपतया वर्धमाने ।।८२३ ।। वेदनासमुद्धातकर्मद्वारद्वयमाह - ४३९ १. सव्वसंघयणे । MARRI

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522