________________
आवश्यक
नियुक्तिः
千準準準準準準準準萊
श्रीतिलका- चार्यलघुवृत्तिः
४३९
सव्वेसुवि संठाणेसु लहइ एवमेव संघयणे । उक्कोसजहन्नं वजिऊण माणं लहे मणुओ ।।८२१।। सर्वेषु संस्थानेषु लभते संहननेष्वप्येवमेव उत्कृष्टजघन्यवर्जे देहमाने च लभते चत्वार्यपि सामायिकानि प्राक्प्रतिपन्नश्चास्ति ।।८२१।।
याटारमाह - * सम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरित्तं । पुवपडिवनगो पुण अन्नयरीए उ लेसाए ।।८२२।।
सम्यक्त्वं श्रुतं सर्वासु कृष्णादिलेश्यासु लभते शुद्धासु तिसृषु च चारित्रम् । पूर्वप्रतिपन्नः पुनरन्यतरस्यां लेश्यायां कृष्णाद्यायां स्यात् ।* ननु पूर्वं ज्ञानपञ्चकविचारे मतिश्रुतलाभचिन्तायां शुद्धासु तिसृषु प्रतिपद्यमानक उक्तः, कथमिदानीं सर्वास्वभिधीयमानः सम्यक्त्वश्रुतप्रतिपत्ता *
आ. नि. *न विरुध्यते ? उच्यते, तत्र कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्यामाश्रित्यासावुक्तः, इह त्ववस्थितकृष्णादिद्रव्यरूपां * सा. नि. *द्रव्यलेश्यामेवेति न विरोधः ।।८२२।। परिणामद्वारमाह -
'क्व' द्वारम् ।
गाथावटुंते परिणाम पडिवजइ सो चउन्हमन्त्रयरं । एमेवऽवट्ठियंमिवि हायंति न किंचि पडिवजे ।।८२३।।
८२१-८२३ स्पष्टा । नवरं 'वर्ल्डते' शुभशुभतररूपतया वर्धमाने ।।८२३ ।। वेदनासमुद्धातकर्मद्वारद्वयमाह -
४३९ १. सव्वसंघयणे ।
MARRI