________________
*******
आ.नि.
आवश्यक- * दुविहाइ वेयणाए पडिवजइ सो चउन्हमन्नयरं । असमोहओवि एमेव पुव्वपडिवत्रए भयणा ।।८२४ ।। नियुक्तिः
द्विविधायां वेदनायां सातासातरूपायां प्रतिपद्यते चतुर्णामन्यतरत् पूर्वप्रतिपन्नश्च स्यात् । असमवहतोऽप्येवमेव सातासातवेदकवत् ।* श्रीतिलका
* 'पुव्वपडिवन्नए भयणा' समवहतस्तु केवलिसमुद्धातादिना न प्रतिपद्यते, पूर्वप्रतिपन्ने भजना समर्थना कार्या । पूर्वप्रतिपन्नो द्वयस्य त्रयस्य * चार्यलघुवृत्तिः *
*वा भवतीत्यर्थः ।।८२४।। निर्वेष्टनोद्वर्त्तनद्वारमाह - ४४०
दव्वेण य भावेण य निव्वेतो चउन्हमन्त्रयरं । नरएसु अणुव्वट्टे दुगं चउक्कं सिया उ उव्वट्टे ।।८२५ ।। * द्रव्यतो निर्वेष्टयन् कर्मपुद्गलविसङ्घाटनं कुर्वन् भावतः कर्माणि निघ्नन् चत्वार्यपि लभते । विशेषतो ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिकम्, के
सा. नि. * मोहनीयं तु निर्वेष्टयन् शेषत्रयम् । संवेष्टयंस्तु न प्रतिपद्यते । नरकादनुद्वर्त्तयंस्तत्रस्थ एव आद्यद्विकं प्रतिपद्यते, पूर्वप्रतिपन्नश्च स्यात् । उद्वृत्तस्तु ।
'क्व' द्वारम् । 'स्यात्' कदाचिञ्चतुष्कं प्रतिपद्यते कदाचित्रिकम्, प्रागप्रतिपन्नस्त्वस्त्येव ।।८२५।।।
गाथा* तिरिएसु अणुव्बट्टे तिगं चउक्कं सिया उ उब्बट्टे । मणुएसु अणुब्बट्टे चउरो ति दुगं तु उव्वट्टे ।।८२६।।
८२४-८२६ * तिर्यक्षु गर्भजेषु अनुहृत्तः सन्नाद्यत्रिकं द्विधापि । उद्वृत्तस्तु मनुष्येष्वागतः स्याञ्चतुष्कं स्यात्रिकं प्रतिपद्यते, द्विकं तु द्विधापि । * ४४० * मनुष्येष्वनुद्वृत्तश्चत्वार्यपि द्विधापि । उद्वृत्तस्तु तिर्यग्नरकामरेषु गतस्त्रीणि द्विकं वा द्विधापि ।।८२६।।
薬華華華華
*
*