SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४४१ देवेसु अणुव्वट्टे दुगं चउक्कं सिया उ उव्वट्टे । उव्वट्टमाणओ पुण सव्वोऽवि न किंचि पडिवजे ।।८२७।। देवेष्वनुद्वृत्तः सन्नाद्यं द्विकं द्विधापि । 'चउक्कं सिया उ उव्वट्टे' पूर्ववत् । उद्वर्त्तमानः पुनः सर्वोऽप्यमरादिरपान्तरालगतौ न किञ्चित्प्रति-* पद्यते । प्रतिपन्नस्तु द्वयोः स्यात् ।।८२७ ।। आश्रवकरणद्वारमाह - नीसवमाणो जीवो पडिवजइ सो चउन्हमन्त्रयरं । पुवपडिवनगो पुण सिय आसवओ व नीसवओ ।।८२८।। 'निश्रावयन्' सामायिकावरणं कर्म निर्जरयन्, शेषं कर्मबध्नन्नपि जीवश्चतुर्णामन्यतरत् प्रतिपद्यते । पूर्वप्रतिपन्नः पुनः आश्रावको आ.नि. * निश्रावकोऽपि वा स्यात् । निर्वेष्टनादस्य को विशेषः ? निर्वेष्टनस्य कर्मपुद्गलविसङ्घाटनरूपत्वात् क्रियाकालो ग्राह्यः । निश्रावणस्य तु सा. नि. *निर्जरणारूपत्वानिष्ठाकाल इति भेदः ।।८२८।। अलङ्कारशयनासनस्थानचङ्क्रमणद्वाराण्याह - 'क्व' द्वारम् । * उम्मुक्कमणुम्मुक्के उम्मुझंते य केसलंकारे । पडिवजिजऽनयरं सयणाईसुं पि एमेय ।।८२९ ।। गाथाउन्मुक्तालङ्कारः अनुन्मुक्तालङ्कारः उन्मुञ्चश्च केशालङ्कारान् केशग्रहणाद् ग्रीवाबाह्वाधलङ्कारान्, प्रतिपद्यते चतुर्णामन्यतरत् । ८२७-८२९ * शयनादिष्वप्येवमेव । उन्मुक्तशयनोऽनुन्मुक्तशयनस्तञ्चोन्मुञ्चश्चतुर्णामन्यतरत् प्रतिपद्यते, प्राक्प्रतिपन्नश्चास्ति । एवं योजना कार्या ।* ४४१ * द्वितीयमूलद्वारगाथायाः [गाथा १४१] क्वेति द्वारम् ।।८२९ ।। केष्वितिद्वारमाह -
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy