SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ****** आवश्यक- सव्वगयं संमत्तं सुए चरित्ते न पजवा सव्वे । देसविरयं पडुङ्ग्या दुन्हवि पडिसेहणं कुजा ।।८३०।। नियुक्तिः सर्वगतं सम्यक्त्वं सर्वद्रव्यपर्यायेषु रुचिरूपत्वादस्य । श्रुतसामायिके चारित्रसामायिके च सर्वे पर्याया न विषयाः, * श्रीतिलका *श्रुतस्याभिलाप्यविषयत्वात् द्रव्यस्याभिलाप्यानभिलाप्यरूपत्वात् । चारित्रस्यापि पढमंमि सव्वजीवा' इति वचनात्, चार्यलघुवृत्तिः ४४२ *सर्वद्रव्याऽसर्वपर्यायविषयत्वमुक्तम् । देशविरतिं प्रतीत्य द्वयोरपि सर्वद्रव्यपर्याययोनिषेधनं कुर्यात् देशविरतत्वादेव । किंद्वारादत्र को विशेषः ? उच्यते, किंद्वारे सामायिकस्वरूपमुक्तम्, अत्र तु तद्विषयो मुख्यः ॥८३०॥ तच्च सामायिकं महता कष्टक्रमेण लभ्यते * * इत्याह - माणुस्स खित्त जाई कुलरूवारुग्गआउयं बुद्धी । सवणुग्गह सद्धा संजमो य लोगंमि दुलहाई ।।८३१।। । 'क्षेत्रं' आर्यक्षेत्रम्, 'बुद्धिः' परलोकार्था, 'श्रवणं' धर्मस्य, 'अवग्रह'स्तदवधारणम्, 'संयमो' निरवद्यानुष्ठानम् ।।८३१।। मनुष्यत्वलाभे दशदृष्टान्तानाह - चुल्लग पासग धन्ने जूए रयणे य सुमिण चक्के य । चम्मजुगे परमाणु दस दिटुंता मणुयलंभे ।।८३२।। चुल्लकशब्दो देश्यो भोजनार्थे । अत्र कथा - पाह आ.नि. सा. नि. 'केषु' द्वारम् 'कथम्' द्वारम् । गाथा८३०-८३२ * ४४२ * ** * * ka
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy