________________
******
आवश्यक- सव्वगयं संमत्तं सुए चरित्ते न पजवा सव्वे । देसविरयं पडुङ्ग्या दुन्हवि पडिसेहणं कुजा ।।८३०।। नियुक्तिः
सर्वगतं सम्यक्त्वं सर्वद्रव्यपर्यायेषु रुचिरूपत्वादस्य । श्रुतसामायिके चारित्रसामायिके च सर्वे पर्याया न विषयाः, * श्रीतिलका
*श्रुतस्याभिलाप्यविषयत्वात् द्रव्यस्याभिलाप्यानभिलाप्यरूपत्वात् । चारित्रस्यापि पढमंमि सव्वजीवा' इति वचनात्, चार्यलघुवृत्तिः ४४२
*सर्वद्रव्याऽसर्वपर्यायविषयत्वमुक्तम् । देशविरतिं प्रतीत्य द्वयोरपि सर्वद्रव्यपर्याययोनिषेधनं कुर्यात् देशविरतत्वादेव । किंद्वारादत्र को
विशेषः ? उच्यते, किंद्वारे सामायिकस्वरूपमुक्तम्, अत्र तु तद्विषयो मुख्यः ॥८३०॥ तच्च सामायिकं महता कष्टक्रमेण लभ्यते * * इत्याह -
माणुस्स खित्त जाई कुलरूवारुग्गआउयं बुद्धी । सवणुग्गह सद्धा संजमो य लोगंमि दुलहाई ।।८३१।। । 'क्षेत्रं' आर्यक्षेत्रम्, 'बुद्धिः' परलोकार्था, 'श्रवणं' धर्मस्य, 'अवग्रह'स्तदवधारणम्, 'संयमो' निरवद्यानुष्ठानम् ।।८३१।। मनुष्यत्वलाभे दशदृष्टान्तानाह -
चुल्लग पासग धन्ने जूए रयणे य सुमिण चक्के य । चम्मजुगे परमाणु दस दिटुंता मणुयलंभे ।।८३२।। चुल्लकशब्दो देश्यो भोजनार्थे । अत्र कथा -
पाह
आ.नि. सा. नि. 'केषु' द्वारम् 'कथम्' द्वारम् ।
गाथा८३०-८३२
*
४४२
*
**
*
*
ka