________________
आवश्यक- नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४३८
तु सम्यक्त्वचारित्रयोः प्राक्प्रतिपन्न एव नेतरः ।।८१९।। योगोपयोगशरीरद्वाराण्याह -
चउरोऽवि तिविहजोगे उवओगदुगम्मि चउर पडिवज्जे । ओरालिए चउक्कं सम्मसुय विउव्विए भयणा ।।८२०।। । त्रिविधे मनोवाक्काययोगे चत्वार्यपि द्विधापि । उपयोगद्वये साकारानाकारभेदे चत्वार्यपि द्विधापि । ननु 'सव्वाओ लद्धीओ * सागारोवओगोवउत्तस्स भवन्ती त्यागमात्, अनाकारोपयोगे कथं सामायिकलब्धिः ? उच्यते, प्रवर्धमानपरिणामजीवापेक्षयाऽयमागमः, * *अवस्थितपरिणामस्य चेयं लब्धिः । उक्तं च भाष्यकृता - ऊसरखित्तं दडिल्लयं च विज्झाइ वणदवो पप्प । इय मिच्छस्साणुदओ उवसमसम्म
आ.नि. लहइ जीवो ।१। अवस्थितपरिणामता चैवं - जं मिच्छस्साणुदओ न हायए तेण तस्स परिणामो । जें पुण सयमुवसंतं न वडएऽवढिओ सा. नि. तेण ।२। औदारिके चतुष्कमपि द्विधापि । वैक्रिये भजना, आद्ययोर्द्विधापि उत्तरयोः प्राक्प्रतिपन्न एव, कृतवैक्रियो विष्णुकुमारादिः । न - 'क्व' द्वारम् । प्रतिपत्ता प्रमत्तत्वात् । आहारके देशविरतिवर्जानि त्रीणि प्राक्प्रतिपन्नानि स्युः । तैजसकार्मणयोगे केवलेऽन्तरालगतौ आद्यद्वयं * * प्राक्प्रतिपन्नम् । मनोवाग्योगयोरेकैकयोरभावादेव किमपि न स्यात् । कायवाग्योगिनां विकलेन्द्रियाणां आद्यं द्वयं प्राक्प्रतिपन्नमेव *
८११-८२० * घण्टारसितान्तं प्रायम्, सम्यक्त्वात् पततस्तेषूत्पादात् ।।८२०।। संस्थानसंहननमानद्वाराण्याह -
HRXXX
*
१. 'प्रमत्ताप्रमत्तत्वात्' ल ।
*
*