Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
** XXXXX
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४१०
राजाप्युवाच तानेवं साधबो दस्यवोऽथवा । चरा अभिमराश्चापि को वा जानाति कीदृशः ।१३। अवोचंस्ते महाराज ! निश्चितं साधवो वयम् । राजोचे कथमव्यक्तानन्योन्यस्याप्यवन्दकान् ।१४। विद्यो वः श्रमणान् यूयं वित्थ मां श्रावकं न वा । प्रबुद्धा लज्जितास्तेऽथ तदाऽव्यक्तत्वमत्यजन् ।१५। अथ क्ष्माभृन्मया युष्मत्प्रबोधार्थमिदं कृतम् । इत्युक्त्वा क्षमयित्वा तद्विमुक्ताः सत्कृताश्च ते ।१६। एतत्संग्रहमाह - भा. सेयवि पोलासाढे जोगे तदिवसहिययसूले य । सोहमनलिणीगुम्मे रायगिहे मुरिय बलभद्दे ।।१३०।। कथयैव व्यक्तार्था । तृतीयो निह्नवः । चतुर्थमाह - भा. वीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पना ।। १३१ ।। स्पष्टा । कथमुत्पन्नेत्याह - भा० मिहिलाए लच्छिघरे महगिरिकोडिन्न आसमित्ते य । नेउणियणुप्पवाए रायगिहे खंडरक्खा य ।। १३२ ।। अर्थः कथातो ज्ञेयः -
आ.नि.
सा.नि. नयसमवतारद्वारे चतुर्थो निवः अश्वमित्रः । गाथा-७८३
भा. गाथा* १३०-१३२
४१०
紧紧紧紧紧紧紧

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522