SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ** XXXXX आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४१० राजाप्युवाच तानेवं साधबो दस्यवोऽथवा । चरा अभिमराश्चापि को वा जानाति कीदृशः ।१३। अवोचंस्ते महाराज ! निश्चितं साधवो वयम् । राजोचे कथमव्यक्तानन्योन्यस्याप्यवन्दकान् ।१४। विद्यो वः श्रमणान् यूयं वित्थ मां श्रावकं न वा । प्रबुद्धा लज्जितास्तेऽथ तदाऽव्यक्तत्वमत्यजन् ।१५। अथ क्ष्माभृन्मया युष्मत्प्रबोधार्थमिदं कृतम् । इत्युक्त्वा क्षमयित्वा तद्विमुक्ताः सत्कृताश्च ते ।१६। एतत्संग्रहमाह - भा. सेयवि पोलासाढे जोगे तदिवसहिययसूले य । सोहमनलिणीगुम्मे रायगिहे मुरिय बलभद्दे ।।१३०।। कथयैव व्यक्तार्था । तृतीयो निह्नवः । चतुर्थमाह - भा. वीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पना ।। १३१ ।। स्पष्टा । कथमुत्पन्नेत्याह - भा० मिहिलाए लच्छिघरे महगिरिकोडिन्न आसमित्ते य । नेउणियणुप्पवाए रायगिहे खंडरक्खा य ।। १३२ ।। अर्थः कथातो ज्ञेयः - आ.नि. सा.नि. नयसमवतारद्वारे चतुर्थो निवः अश्वमित्रः । गाथा-७८३ भा. गाथा* १३०-१३२ ४१० 紧紧紧紧紧紧紧
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy