________________
** XXXXX
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४१०
राजाप्युवाच तानेवं साधबो दस्यवोऽथवा । चरा अभिमराश्चापि को वा जानाति कीदृशः ।१३। अवोचंस्ते महाराज ! निश्चितं साधवो वयम् । राजोचे कथमव्यक्तानन्योन्यस्याप्यवन्दकान् ।१४। विद्यो वः श्रमणान् यूयं वित्थ मां श्रावकं न वा । प्रबुद्धा लज्जितास्तेऽथ तदाऽव्यक्तत्वमत्यजन् ।१५। अथ क्ष्माभृन्मया युष्मत्प्रबोधार्थमिदं कृतम् । इत्युक्त्वा क्षमयित्वा तद्विमुक्ताः सत्कृताश्च ते ।१६। एतत्संग्रहमाह - भा. सेयवि पोलासाढे जोगे तदिवसहिययसूले य । सोहमनलिणीगुम्मे रायगिहे मुरिय बलभद्दे ।।१३०।। कथयैव व्यक्तार्था । तृतीयो निह्नवः । चतुर्थमाह - भा. वीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पना ।। १३१ ।। स्पष्टा । कथमुत्पन्नेत्याह - भा० मिहिलाए लच्छिघरे महगिरिकोडिन्न आसमित्ते य । नेउणियणुप्पवाए रायगिहे खंडरक्खा य ।। १३२ ।। अर्थः कथातो ज्ञेयः -
आ.नि.
सा.नि. नयसमवतारद्वारे चतुर्थो निवः अश्वमित्रः । गाथा-७८३
भा. गाथा* १३०-१३२
४१०
紧紧紧紧紧紧紧