________________
藥華藥藥華藥
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४०९
準準準準準準準準準準準準準準準
आगाढयोगिनः शिष्याः सन्ति तेषां च भूरयः । विद्यते वाचनाचार्यस्तत्र गच्छे च नाऽपरः ।२। ते चाचार्या म्रियन्ते स्म रात्रौ हृदयशूलतः । सौधर्मे नलिनीगुल्मविमाने स्वर्गिणोऽभवन् ।३। ज्ञात्वाऽवधेः शरीरं स्वमधिष्ठाय स तस्थिवान् । मच्छिष्याणां विना को मां योगनिर्वाहकोऽपरः ।४। एवं स्थितेन ते तेन योगात्सर्वे समापिताः । कृत्वैकं तेषु चाऽऽचार्यमूचे शृणुत शिष्यकाः! ।। यदेतावन्ति दिवसान्यसंयमवता मया । वन्दापिताः स्थ तत्क्षान्तिः कार्येत्युक्त्वा सुरोऽगमत् ।६। शरीरं तत्ततस्तेषां विसृज्याऽचिन्तयन्निति । न ज्ञायते मुनिरयं देवो वाऽस्तु मिथस्ततः ।७। अवन्दनं वन्दने स्याजात्वसंयतवन्दनम् । अव्यक्तवादास्तेऽभूवन् बोधिता अपि नाऽबुधन् ।८। [युग्मम् ।] सङ्ग्रेनोद्घाटितास्तेऽथ क्रमात् राजगृहं ययुः । बलभद्रो नृपस्तत्र श्रावको मौर्यवंशजः ।९। ज्ञातास्तेनाऽऽगतास्तेऽथ राज्ञाऽऽनाय्यन्त पुरुषैः । उद्यानाद्गुणशैलाख्यात् कुपितोऽथाऽऽदिशद्भटान् ।१०। आनीयन्तां वंशकटास्तथा भूभृनिभा इभाः । अत्रैतान कटमर्दैन सर्वान्मारयताऽधुना ।११। अथ राजानमूचुस्ते जानीमो नृपते ! वयम् । भावुकः श्रावकोऽसि त्वं साधून मारयसे कथम् ।१२।
आ.नि.
सा.नि. नयसमवतारद्वारे तृतीयो निह्नवः आर्याषाढाचार्यशिष्याः । गाथा-७८३
準準準準準準準準準準
४०९
•स्थ - अस् धातोः व. का. द्वितीयपुरुषस्य बहुवचनम् ।