________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
*************
४११
अत्रैव मिथिलापुर्यां चेत्ये लक्ष्मीगृहाभिधे । गुरुर्महागिरिः शिष्यः कौडिन्योऽस्याश्वमित्रकः ।। अनुप्रवादपूर्वस्य वस्तु नैपुणिकं पठन्, । तत्रायमालापकः 'पडुप्पन्नसमयनेरइया वुच्छिजिस्संति । एवं जाव वेमाणियत्ति । एवमाइयाइसु नएसु वत्तव्वं' । तदेवं पठतस्तस्य विपर्यासोऽभवन्मतेः ।।२।। एवं सति समुच्छेदे व पुण्यापुण्यवेदना । वदन्नेवं स गुरुभिर्बभाषे मा ब्रवीदिदम् ।।३।। पर्यायद्रव्यरूपाभ्यां वस्तु स्यानाश्यनाशि च । अश्रद्दधानस्तदसावुदघाट्यत दुर्मतिः ।।४।। समुच्छेदं वदन् सोऽथ ययौ काम्पिल्यपत्तनम् । शौल्लिकाः खण्डरक्षाख्याः श्रावकाः सन्ति तत्र च ।।५।। तैर्विज्ञाय गृहीत्वाऽथ प्रारब्धा मारणाय ते । ऊचुस्ते श्रावका यूयं श्रुतास्तत्किं यतीन् हथ ।।६।। एतेऽप्याहुः समुच्छिन्नास्त्वन्मतेनैव साधवः । यूयं केऽप्यपरे चौरास्तन्निग्राह्याः कथं न हि ।।७।। प्रत्यबुध्यन्त तद्वाचा सम्यग्मार्ग समागमन् । क्षमयित्वाऽथ तैर्मुक्ताः साधवः खण्डरक्षकः ।।८।। चतुर्थो निवः । पञ्चममाह - १. राजगृहं पुरं ल।
XX
आ. नि. * नयसमवतार
द्वारे चतुर्थो निह्नवः अश्वमित्रः । गाथा-७८३ भा. गाथा
*
*
*
準準準業業準準準準準準準準
४११
******