________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४१२
भा. अट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । दो किरियाणं दिट्ठी उलगतीरे समुप्पन्ना ।।१३३ ।। स्पष्टा । यथोत्पन्ना तथाह - भा० नइखेडजणव उल्लुग महागिरि धणगुत्त अजगंगे य । किरिया दो रायगिहे महातवो तीरमणिनागे ।।१३४।।*
आ. नि.
सा.नि. अर्थ: कथातो ज्ञेयः - उलूकाख्यो जनपदो नधुलूका च तत्तटे । उलूकातीरमेकत्रान्यतः खेटवनं पुरम् ।१।
* नयसमवतारद्वारे
पञ्चमोनिह्नवः शिष्यो महागिरेस्तत्र धनगुप्तोऽस्ति पश्चिमे । गङ्गाचार्यस्तु तच्छिष्यः प्राक्तटस्थे पुरेऽभवत् ।२।
गङ्गाचार्यः । अन्यदा स शरत्काले चलितो वन्दितुं गुरुम् । खल्वाटस्तां नदीं तत्रोत्तरन्मूलि महातपम् ।३।
गाथा-७८३ अधः शीताम्भसा शीतं ततोऽसावित्यचिन्तयत् । उक्तं सूत्रे क्रियैकैव शीतोष्णा वाऽपि वेद्यते ।४।
भा. गाथावेदयामि स्म चाऽद्याऽहं समकालं क्रियाद्वयम् । अचीकथद्गुरूणां च तेऽभ्यधुर्मा ब्रवीरिदम् ।५।
१३३-१३४ समय: परमः सूक्ष्मस्तद्भेदो ज्ञायते न हि । यथोत्पलपत्रशतव्यतिभेदक्रियाविधो ।६। एवं प्रज्ञाप्यमानोऽपि यदा न प्रत्यपद्यत । उद्घाटितस्ततो राजगृहेऽगाद्विहरन्नसो ।७।
४१२ • उलूकातीरं नगरं एकत्र, अन्यतः खेटवनं पुरमित्यर्थः ।
華華華華華華華華業準準準準 举半举準準準準羊羊羊羊羊華