Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४१२
भा. अट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । दो किरियाणं दिट्ठी उलगतीरे समुप्पन्ना ।।१३३ ।। स्पष्टा । यथोत्पन्ना तथाह - भा० नइखेडजणव उल्लुग महागिरि धणगुत्त अजगंगे य । किरिया दो रायगिहे महातवो तीरमणिनागे ।।१३४।।*
आ. नि.
सा.नि. अर्थ: कथातो ज्ञेयः - उलूकाख्यो जनपदो नधुलूका च तत्तटे । उलूकातीरमेकत्रान्यतः खेटवनं पुरम् ।१।
* नयसमवतारद्वारे
पञ्चमोनिह्नवः शिष्यो महागिरेस्तत्र धनगुप्तोऽस्ति पश्चिमे । गङ्गाचार्यस्तु तच्छिष्यः प्राक्तटस्थे पुरेऽभवत् ।२।
गङ्गाचार्यः । अन्यदा स शरत्काले चलितो वन्दितुं गुरुम् । खल्वाटस्तां नदीं तत्रोत्तरन्मूलि महातपम् ।३।
गाथा-७८३ अधः शीताम्भसा शीतं ततोऽसावित्यचिन्तयत् । उक्तं सूत्रे क्रियैकैव शीतोष्णा वाऽपि वेद्यते ।४।
भा. गाथावेदयामि स्म चाऽद्याऽहं समकालं क्रियाद्वयम् । अचीकथद्गुरूणां च तेऽभ्यधुर्मा ब्रवीरिदम् ।५।
१३३-१३४ समय: परमः सूक्ष्मस्तद्भेदो ज्ञायते न हि । यथोत्पलपत्रशतव्यतिभेदक्रियाविधो ।६। एवं प्रज्ञाप्यमानोऽपि यदा न प्रत्यपद्यत । उद्घाटितस्ततो राजगृहेऽगाद्विहरन्नसो ।७।
४१२ • उलूकातीरं नगरं एकत्र, अन्यतः खेटवनं पुरमित्यर्थः ।
華華華華華華華華業準準準準 举半举準準準準羊羊羊羊羊華

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522