Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 6
________________ विषय : पृष्ठ श्लोक. रेचकपूरकरित्रविधप्राणायामस्यनिरूपणम्... ८४-११९ प्रत्याहारस्यनिरूपणम् ... ... ... ८५-१२१ धारणायोनिरूपणम् . ८६-१२२ ध्यानस्यनिरूपणम्... ... ... ... ८६-१२३ समाधेनिरूपणम् ... ... ... ... ८७-१२४ निदिध्यासस्यावधेनिरूपणम् ८८-१२५ निदिध्यासनस्यफलम् ८८-१२६ समाधिविधानानिरूपणम् ... ... ... .८९-१२७ वृत्तेरेवबंधमोक्षकारणत्वम् ... ... ... ९०-१२९ ब्रह्मवृत्तिशून्यानोनिंदा ... ... ... ९०-१३० ब्रह्मवृत्तिपराणांवंदनीयत्वम्... ... ... ९१-१३० . ब्रह्मवृत्तिपराणांबोधदायान्मुक्तिः ... ... ९२-१३२ बोधरहितकेवलशब्दवादिनांमोक्षाभावनिरूपणम् ९२-१३३ ब्रह्मनिष्ठानांब्रह्मवृत्त्यैवस्थितिनिरूपणम् ... ९२-१३७ कार्यइत्यादिपंचभिःश्लोकैर्वेदांतसिद्धांत ! विचारनिरूपणम् ... ... ... ... ९३-१३५ . ब्रह्मभावनयाब्रह्मत्वंभवेदित्यत्रदृष्टांतकथनम् ... ९६-१४० प्रपंचस्यब्रह्मत्वेनभावनम् ... ... ... ९८१४१ राजयोगस्योपसंहारः ... ... ... ९९-१४२ शुद्धचित्तानांकेवलराजयोगस्यमुक्तिप्रदत्वनि० ९९-१४४ इत्यनुक्रमणिका समाप्ता।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 108