________________
विषय :
पृष्ठ श्लोक. रेचकपूरकरित्रविधप्राणायामस्यनिरूपणम्... ८४-११९ प्रत्याहारस्यनिरूपणम् ... ... ... ८५-१२१ धारणायोनिरूपणम्
. ८६-१२२ ध्यानस्यनिरूपणम्... ... ... ... ८६-१२३ समाधेनिरूपणम् ... ... ... ... ८७-१२४ निदिध्यासस्यावधेनिरूपणम्
८८-१२५ निदिध्यासनस्यफलम्
८८-१२६ समाधिविधानानिरूपणम् ... ... ... .८९-१२७ वृत्तेरेवबंधमोक्षकारणत्वम् ... ... ... ९०-१२९ ब्रह्मवृत्तिशून्यानोनिंदा ... ... ... ९०-१३० ब्रह्मवृत्तिपराणांवंदनीयत्वम्... ... ... ९१-१३० . ब्रह्मवृत्तिपराणांबोधदायान्मुक्तिः ... ... ९२-१३२ बोधरहितकेवलशब्दवादिनांमोक्षाभावनिरूपणम् ९२-१३३ ब्रह्मनिष्ठानांब्रह्मवृत्त्यैवस्थितिनिरूपणम् ... ९२-१३७ कार्यइत्यादिपंचभिःश्लोकैर्वेदांतसिद्धांत ! विचारनिरूपणम् ... ... ... ... ९३-१३५ . ब्रह्मभावनयाब्रह्मत्वंभवेदित्यत्रदृष्टांतकथनम् ... ९६-१४० प्रपंचस्यब्रह्मत्वेनभावनम् ... ... ... ९८१४१ राजयोगस्योपसंहारः ... ... ... ९९-१४२ शुद्धचित्तानांकेवलराजयोगस्यमुक्तिप्रदत्वनि० ९९-१४४
इत्यनुक्रमणिका समाप्ता।