________________
-
(५) विषय
पृष्ठ श्लोक युक्त्याप्रारब्धकर्मणोनिराकरणम् ... ....६५-९० अज्ञानाज्जगत्प्रतीतिर्ज्ञानाचन्निवृत्तिरिविष्टांता--" भ्यां निरूपणम् ... ... ... ... ६७-९४ अज्ञबोधार्थप्रारब्धमस्ति ... ... ... ६९-९७ ज्ञानिन मारब्धाभावेश्रुतेःप्रमाणत्वेनोपन्यसनम् ७०-९८ प्रारब्धांगीकारेदोषनिरूपणम् .... ... ७१-९९ पंचदशराजयोगांगवर्णनप्रतिज्ञातेषांचप्रयोजननिरूपणम् ... ... ... ७२-१०० निदिध्यासस्यावश्यकत्वम् ... ... ... ७३-१०१ पंचदशांगानांनामानि
... ...
७४-१०२ यमस्यलक्षणम् ...
७४-१०४ नियमस्य लक्षणम्...
७५-१०५ त्यागस्य लक्षणम् ...
७६-१०६ मौनस्यलक्षणम् ... ...
७७-१०७ विजनदेशस्यलक्षणम्
७९-११० कालस्यनिरूपणम्...
७९-१११ आसनस्यनिरूपणम्
८०-१२२ सिद्धासनस्यनिरूपणम् ... ८०-११३ मूलबंधस्यनिरूपणम् ...
८१-११४ देहसाम्यस्यनिरूपणम्
८२-११५ दिस्थिनिरूपणम्
८२-११६ प्राणायामस्यनिरूपणम्
८३-११८
:: :: :: :: : : :: :: :: :: :
:::::::::