Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 5
________________ - (५) विषय पृष्ठ श्लोक युक्त्याप्रारब्धकर्मणोनिराकरणम् ... ....६५-९० अज्ञानाज्जगत्प्रतीतिर्ज्ञानाचन्निवृत्तिरिविष्टांता--" भ्यां निरूपणम् ... ... ... ... ६७-९४ अज्ञबोधार्थप्रारब्धमस्ति ... ... ... ६९-९७ ज्ञानिन मारब्धाभावेश्रुतेःप्रमाणत्वेनोपन्यसनम् ७०-९८ प्रारब्धांगीकारेदोषनिरूपणम् .... ... ७१-९९ पंचदशराजयोगांगवर्णनप्रतिज्ञातेषांचप्रयोजननिरूपणम् ... ... ... ७२-१०० निदिध्यासस्यावश्यकत्वम् ... ... ... ७३-१०१ पंचदशांगानांनामानि ... ... ७४-१०२ यमस्यलक्षणम् ... ७४-१०४ नियमस्य लक्षणम्... ७५-१०५ त्यागस्य लक्षणम् ... ७६-१०६ मौनस्यलक्षणम् ... ... ७७-१०७ विजनदेशस्यलक्षणम् ७९-११० कालस्यनिरूपणम्... ७९-१११ आसनस्यनिरूपणम् ८०-१२२ सिद्धासनस्यनिरूपणम् ... ८०-११३ मूलबंधस्यनिरूपणम् ... ८१-११४ देहसाम्यस्यनिरूपणम् ८२-११५ दिस्थिनिरूपणम् ८२-११६ प्राणायामस्यनिरूपणम् ८३-११८ :: :: :: :: : : :: :: :: :: : :::::::::

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 108