Book Title: Aparokshanubhuti Author(s): Shankaracharya, Vidyaranyamuni Publisher: Khemraj Krushnadas View full book textPage 3
________________ ETE-- .- GRAPAR अपरोक्षानुभूतिविषयानुक्रमणिका. विषय पृष्ठ श्लोक. मंगलाचरणम् ... ... .... ... १-१ ग्रंथकर्तुप्रतिज्ञा .. वैराग्यादिसाधनकारणकथनम् ... ... ५-३ षभिःश्लोकैवैराग्यादिसाधनचतुष्टयस्वरूपकथनम् ६-४ विचारस्यकर्तव्यता ... ... ... ... ११-१० विचाराभावेज्ञानानुत्पत्तिः ... ... ... १२-११ पंचभिःश्लोकैर्विचारस्यस्वरूपकथनम्... ... १३-१२ पंचभिःश्लोकरज्ञानस्यस्वरूपम् १८-१७ आत्मनःस्वप्रकाशत्वम् २२-२२ मूढलक्षणम्... .... ... ... ... २३-२३ पंचभिःश्लोकैर्ज्ञानस्वरूपनिरूपणम् ... ... २४-२४ शून्यवादनिराकरणम्... ... ... ... ३९-२९ अष्टभिःश्लोकदैहात्मवादनिराक० ... कर्मकांडाभिप्रायेणापिदेहस्यात्मत्वनिरूपणम् ... ३५-३८ लिंगदेहस्यानात्मत्वनिरूपणम्... .... ... ३६-३९ स्थूलसूक्ष्मदेहान्यामात्मनविलक्ष० ... ... ३७-४० आत्मदेहविभागेशंका... ... ३८-४१ देहभेदस्यासत्त्वनिरूपणेप्रतिज्ञा... .. ३९-४२ जीवभेदस्यासत्त्वकथनम् ... ... ... ३९-४३ चितेविश्वाकारेणप्रतिभानम् ... प्रपंचस्यबलोपादानत्वम् ... ४३-४५ . . .Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 108