________________
ETE--
.-
GRAPAR
अपरोक्षानुभूतिविषयानुक्रमणिका.
विषय
पृष्ठ श्लोक. मंगलाचरणम् ... ... .... ... १-१ ग्रंथकर्तुप्रतिज्ञा .. वैराग्यादिसाधनकारणकथनम् ... ... ५-३ षभिःश्लोकैवैराग्यादिसाधनचतुष्टयस्वरूपकथनम् ६-४ विचारस्यकर्तव्यता ... ... ...
... ११-१० विचाराभावेज्ञानानुत्पत्तिः ... ... ... १२-११ पंचभिःश्लोकैर्विचारस्यस्वरूपकथनम्... ... १३-१२ पंचभिःश्लोकरज्ञानस्यस्वरूपम्
१८-१७ आत्मनःस्वप्रकाशत्वम्
२२-२२ मूढलक्षणम्... .... ... ... ... २३-२३ पंचभिःश्लोकैर्ज्ञानस्वरूपनिरूपणम् ... ... २४-२४ शून्यवादनिराकरणम्... ... ... ... ३९-२९ अष्टभिःश्लोकदैहात्मवादनिराक० ... कर्मकांडाभिप्रायेणापिदेहस्यात्मत्वनिरूपणम् ... ३५-३८ लिंगदेहस्यानात्मत्वनिरूपणम्... .... ... ३६-३९ स्थूलसूक्ष्मदेहान्यामात्मनविलक्ष० ... ... ३७-४० आत्मदेहविभागेशंका... ...
३८-४१ देहभेदस्यासत्त्वनिरूपणेप्रतिज्ञा... .. ३९-४२ जीवभेदस्यासत्त्वकथनम् ... ... ... ३९-४३ चितेविश्वाकारेणप्रतिभानम् ... प्रपंचस्यबलोपादानत्वम्
... ४३-४५
.
.
.