Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 59
________________ अर्थरत्नावली [ अर्थाः ६९८-७३६ ] राजा नोऽददत इसौख्यम् ॥ ६९८-७०० ॥ राजा:-यतयः, व्युत्पत्त्यादि पूर्ववत्, नः-अस्मभ्यं १ अस्माकं २ वा ईसौख्यं अददत । अथवा राजा-यंतयो नो-न इसौख्यं-कामसौख्यं अददत ॥ ३॥ सर्वे० ॥ ७००॥ । लाजानो ददते सौख्यम् ॥ ७०१-७१४ ॥ ५ रलयोरक्यात् लाजाः-तन्दुलाः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं-सुखं ददते । अत्र केनचिदजीर्णतन्दुलेन जीर्णतन्दुलस्य पुंसः पृष्टं यदुत भो! युष्माकं तन्दुलाः कीदृशाः? ततस्तैरुक्तमिदं वचनम् ॥ २ ॥ एवं लाजाः-तन्दुलाः न:-अस्मभ्यं १ अस्माकं २ वा असौख्यं ददते । इदं तद्विपरीतजनानां वचनम् । सर्वे० ॥४॥ एवं लाजाः नो-न सौख्यं १ असौख्यं २ वा ददते । अर्थयोजना स्वयं कार्या ॥ २ ॥ पूर्व ४ मीलने ॥६॥ १. एवं लाजाः-तन्दुलाः हे नः!-हे पुरुष! सौख्यं १ असौख्यं २ वा ददते । अर्थयो० पूर्व ६ मीलने ॥ ८॥ एवं "नः पुनर्वन्धबुद्धयोः” इति वचनात् । उ इति पादपूरणे सम्बोधने वा। हे न! -हे बुद्ध ! लाजाः-तन्दुलाः सौख्यं १ असौख्यं २ वा ददते । तदभिलाषुकाणां अनभि लाषुकाणां च ॥ पूर्व८मीलने ॥ १० ॥ १५ एवं नः-अस्माकं लाजाः अस्मदीयतन्दुलाः सौख्यं १ असौख्यं २ च ददते । अर्थयो । पूर्व १० मीलने ॥ १२ ॥ एवं लाजानां तन्दुलानां अनः-शकटं लाजानः-तन्दुलशकटं सौख्यं ददते । अप्राप्ततन्दुलस्येति शेषः । एवं लाजानः-तन्दुलशकटं असौख्यं ददते तथाविधानां केपाश्चित् ॥ २ ॥ पूर्व १२ मीलने ॥ १४ ॥ सर्वे० ॥ ७१४ ॥ लाजा नो अददत ईिसौख्यम् ॥ ७१५-७३६ ॥ लाजाः-तन्दुलाः नः-अस्मभ्यं १ अस्माकं २ वा ईसौख्यं-लक्ष्मीसौख्यं ऋद्धिसुखं अददत-अदुरित्यर्थः। तन्दुलेभ्यो हि लक्ष्मीसौख्यं भवत्येवेति अर्थयोजना । अन्यथा वा यथासम्भवं विधेया ॥२॥ एवं लाजा नः-अस्मभ्यं १ अस्माकं २ वा इसौख्यं-कामसुख अददत-अदुरित्यर्थः। अर्थयो०। २ (पूर्व)मीलने ॥४॥ एवं लाजा नो-न ईसौख्यं इसौख्यं २५ वा अददत । अर्थयो० २ । पूर्व० ४ मीलने ॥ ६॥ एवं लाजाः-तन्दुलाः नः-अस्मभ्यं १ अस्माकं २ वा ई-लक्ष्मी ई-कामं सुखं यथा स्यात् तथा अददत-अदुः। अर्थयो०।४। पूर्व ४ मीलने ॥ ८॥ एवं नो-न ई-लक्ष्मी चकारस्य पूर्वोक्तरीत्या सौख्यं च अददत । एवं कामवाचिना इशब्देन सममपि अर्थः कार्यः । २ । पूर्व ८ मीलने ॥१०॥ एवं , 'यतिनः' इति ख-पाठः। २ अर्थान्तरेषु 'नः !', 'न! ', 'काजा-मनः' एति। र्थान्तरयोजना पूर्ववत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180