Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text
________________
गाव्यगाथा ३३०२-३३११] एकादश उद्देशक: पाणाइया य दोसा, सुयदेवता वा खित्तादिचित्त करेज्ज, भन्नेण वा साहुणा सह असंखडं वा भवे-“कीस प्रवन्नं भाससि" ति । जम्हा एते दोसा तम्हा णो अवष्णं वदे ॥३३०८।।
कारणे वदेज्जा वि -
वितियपदमणप्पज्झे, वएज्ज अविकोविते व अप्पज्झे ।
जाणते वा वि पुणो, भयसा तव्वादिसू चेव ॥३३०६।। मणपज्झो खेत्तादियो वएज, अप्पज्झो वा अविकोवितो सो वा वएज्जा। 'तव्वादि' त्ति जो प्रवन्नवादपक्खाहणं करेति सो य रायादि बलवतो तब्भया वदेज्जा, णो दोसो ॥३४०६॥
जे भिक्खू अधम्मस्स वण्णं वयति, वयं वा सातिज्जति सू०॥१०॥ इह प्रहम्मो भारह-रामायणादि पावसुत्तं, चरगादियाण य जे पंचम्गितवादिया 'वयविसेसा। अहवा - पाणातिवायादिया मिच्छादसणपज्जवसाणा अट्ठारस पावट्ठाणा, एतेसि वणं वदतीत्यर्थः ।
एसेव गमो नियमा, वोच्चत्थे होति तु अहम्मे वि ।
देसे सव्वे य तहा, पुव्वे अवरम्मि य पदम्मि ।।३३१०॥ वोच्चत् विपक्खे, वनवायं वदतीत्यर्थः । सेस कंठं ।
इहरह वि ताव लोए, मिच्छत्तं दिप्पए सभावेणं ।
किं पुण जति उववूहति, साह अजयाण मज्झम्मि ॥३३११॥ "इहरहवि" त्ति सहावेण प्रदीपते प्रज्वलते, किमिति निर्देशे, पुन: विशेषणे, कि विशेषयति ? सुतरां दीप्यत इत्यर्थः । यदीत्यम्पुपगमे, अजयाणं अग्गतो उववहति ताहे थिरतरं तेसिं मिच्छत्तं भवतीत्यर्थः । शेष पूर्ववत् ।।३३११॥ जे भिक्खू अण्णउत्थियस्स वा गारोत्थयस्स वा पाए आमज्जेज्ज वा पमज्जेज्ज वा
_ आमज्जंतं वा पमज्जतं वा सातिज्जति ॥सू०॥११॥ जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पाए संबाहेज्ज वा पलिमद्देज्ज वा
संबाहेतं वा पलिमहेंतं वा सातिज्जति ।।सू०॥१२॥ जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पाए तेल्लेण वा घएण वा
वसाए वा णवणीएण वा मक्खेज्ज वा भिलिंगेज्ज वा
मक्खेतं वा भिलिंगेंतं वा सातिज्जति ॥०॥१३॥ जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पाए लोद्धेण वा कक्केण वा
उल्लोलेज्ज वा उवट्टेज्ज वा उल्लोलतं वा उवद्रुतं वा सातिज्जति।।१
१तव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org