Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
भाष्यगाथा ४३३४-४५३५ ]
पंचदश उद्देशक:
अधवा
अयमपरो विकल्पः - एक्मेक्कपक्खम्मिति, एक्कमेक्कपक्खो णाम जो उभयगणो ण भवति तेसु सोलसिया भयणा कायव्वा ।
-
तं जहा -
संजयाणं संजएहि एत्थ सोलस भंगा कायव्वा । संजतीणं संजतीहि एत्थ वि. सोलस भगा । संजयाणं संजईहिं एत्थवि सोलस ।
संजतीणं संजएहिं एत्थ वि सोलस ।
" उभयम्मिविणायव्व" ति उभयं णाम उभयगणाधिवो, सो य चउव्विहो चेव प्रायरियादि तप्परिहित खेत्ते चव्विहेहि श्रागंतुगसजएहि [ संजयाणं ] सोलस भंगा ।
अहवा - उभयपरिग्गहिएमु खेत्तेसु चउव्विहाहि प्रागंतुगसंजतीहि सोलस भंगा।
अहवा - उभयपरिग्गहिएसु खेत्ते उभयगणाहिवो प्रागच्छेज्ज, एत्थ वि सोलस भंगा । अधवा - चउव्विहसंजयपरिग्गहिएसु उभयगणो चउन्विधो, एत्थ वि सोलस ।
अधवा - चउव्विधसंजतिपरिग्गहिए उभयगणो नउब्विधो, एत्थ वि सोलस । सव्वे णव सोलस भंगा, चोयालं भंगसयं । एतेसु पच्छितं पूर्ववत् । इमं पदं सव्वत्थावादी ।
" पेल्लमलंभे य जं पावे" त्ति पहुप्पंते खेत्ते आगंतुगा जति बला पेल्लिउं ठंति तो जं वत्थन्त्रा गच्छमाणा प्रोमोदरियादिणिग्गता वा जं विराहणं पावंति, तन्निष्कण्णं सव्वं प्रागंतुगा पावेंति ।
अध वत्थव्वा पहुप्पमाणे खेते ण देति तो जं आगंतुगा अडता विराहणं पावेंति, तणिफण्णं सव्वं वत्यव्वाण च्छित्त ॥४६३४॥ आह चोदक: - " जति एयं पच्छित्तं भवति तो सपक्खस्स दूरंदूरेण होयव्वं ।” प्राचार्याह- प्रणस्स खेत्तस्स प्रलंभे -
चवग्गो विहु अच्छउ, असंथराऽऽगंगा उं बच्च॑तु । वत्थव्वा उ असंथरे, मोत्तूण गिलाणसंघार्ड || ४६३५||
चउजग्गा नाम - वत्यब्वा संजत्ता संजतीतो वि, आगंतुगा संजता संजतीम्रो य । एते चउरो वि एगखेत्ते अस, जति संघरति ण मच्छरो कायव्वो, हुशब्दो यस्मादर्थे, यस्मात्तत्र वर्तनमस्ति, तुशब्दो प्रर्थ प्रदर्शने । इम दर्शयति - चउवग्गो जइ ण संथरति तहि तिवग्गो वि हु प्रच्छउ, तिवग्गो णाम वत्थन्त्रगसंजयसंजईश्रो प्रागंतुगसंजया य | तिवग्गासंधरे प्रागंतुगा गच्छति ।
प्र तेसि गिताणो होज्ज तो गिलाणो ससंघाडो अच्छति, सेसा गच्छति ।
अधवा त्रिग्गो वस्थव्वगसंजयसंजती प्रागंतुगसंजतीओ य ।
-
५४३
एत्थ भयणा भण्णति 'वत्यव्त्रसंजतीप्रो मच्छति ।
श्रह तासि गिलाणी होज्ज तो मोतुं गिलाणिसंघाई सेसा गच्छति ।
ग्रह दूरे खेत्तं संजतीण य सपञ्चवायं, ताहे वत्थव्वगसंजतीतो श्रागंतुगसंजतीतो य प्रच्छंति । एत्थ भणति - वत्थव्वाश्र असंथरे मोत्तूण गिलाणसंघाडं, सेसा सन्वे गच्छति ।
१ मागंगा इत्यपि पाठः ।
Jain Education International
जइ अण्णं खेत्तं ग्रासण्णं संजतीण णिप्पच्चवायं ताहे वा गच्छंतीणं
For Private & Personal Use Only
-
www.jainelibrary.org
Loading... Page Navigation 1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644