Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 623
________________ भाष्यगाथा ५०२८-५०३६ ] पंचदश उद्दशक: णिक्खेवगो णाम ते गिहत्या णिक्खिवंता जइ मणंति-"प्रमुगं कालं जति अर, एज्जामो ताहे तुम्मे एवं समणाणं देज्जह" । एवं जइ चिदति तो कपति पुण समकालमेव । प्रतीते ण कप्पति, ठवियकदोसो ति का, प्रच्छिण्णे पुण जाहे दलंति ताहे कप्पति ॥५०३१॥ इदाणि साधुणिक्खेवगो असिवातिकारणेणं, पुण्णातीते मणुण्णणिक्खेवे । परिमुंजति धरैति व, छड्डेति व ते गते गाउं ॥५०३२॥ जे साधू संभोइया तेहि जं असिवादिकारणेहिं गच्छमाणेहि णिक्खित्तं होज्जा तं पुण्णे वा प्रतीते वा काले गेण्हंति, गिहिता जइ तेसि चीवरासती ताहे परिभंजंति । ग्रह तेहिं ण कज्ज ताहे ठवेंति, "तेसि दाहामो" ति काउ। अह जाणंति ते अण्णविमयं गता प्रप्पणो य तेहिं ण कज्जं ताहे छड्डेति ॥५०३२।। अहवा - सो "कस्सेयं" ति पुच्छितो रुट्ठो भणेज्जा - दमए दूभगे भट्टे, समणच्छन्ने य तेणए । ण य णाम ण वत्तव्वं, पुढे रुट्ठो जहा वयणं ।।५०३३।। 'दमए त्ति अस्य व्याख्या कि दमत्रो हं भंते !, दमगस्स व किं च चीवरा णत्थि । दमएण वि कायव्यो, धम्मो मा एरिसं पावे ॥५०३४॥ दमो दरिद्रः । "भगवं ! किं पुच्छसि "कम्सेयं" ति किमहं दमतो।" अहवा - "सच्चमहं दमग्रो, तहा कि ममं दमगस्स चीवरा णत्थि ?" अहवा - "दमएण वि दारिदिट्ठदोसेण धम्मो कायव्वो, मा पुणो परलोए एरिसं चेव भविसति" ॥५०३४॥ इदाणि 'दुभगे त्ति - जति रण्णो भज्जाए, दूभो दूभगा व जति पतिणो । किं दुभगो मि तुब्भ वि, वत्था वि य दूभगा कि मे ॥५०३॥ प्रणवकारी वि दूभगणामकम्मोदयातो परस्स अरुइकरो दूभगो, सो य रण्णो भजाए वा, इत्ती वा पइणो । “जइ एतेसिं अहं दूभगो किमहं भंते ! तुम वि दूभगो", अधवा भणेज-"किं वत्या वि मे बिना" ।।५०३५॥ इदाणि भट्टे त्ति - जति रज्जातो भट्ठो, किं चीरेहिं पि पेच्छद्देताण । अस्थि महं साभरगा, मा हीरेज्ज ति पव्वइओ ॥५०३६॥ . १गा०५०३३ । २ गा० ५०३३ । ३ गा० ५०३३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644