Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
५६४
सभाष्य-चूणिके निशीथसूत्र
सूत्र-१५४
इयरह त्ति - विणा विभूसाए, जो विभूसाए पादेसु पमज्जणादी करेति सो तेणेव पसंगेण देहपलोयणं करेज्जा, तहेव सायपडिबद्धयाए उच्छोलणादिसु देसे सव्वे वा पयट्टति, तप्पसंगे य पडिगमणादीणि करेजा ॥२०६२॥
एमेव य उवगरणे, अभिक्खधुवणे विराहणा दुविधा ।
संका य अगारीणं, तेणग मुहणंतदिटुंतो ॥५०६३।।
मभिक्खा पुणो पुणो। दुविधा प्रायसंजमविराहणा संका य। जहा एस सरीरोवकरणबाउसो दीसति तहा से पाणं कोइ पसंगो वि अस्थि, एवं अविरता सकंति । उज्जलोवहिते य तेणगमुहणंतगदिदंतोएगे पायरिया बहुसिस्सबहागमा एगेण रण्णा कंबलरयणेण पडिलाभिता भणिता य - "पाउतेण य णिग्गच्छह ।" ते पाउणं णिग्गच्छंता तेणगेहिं दिट्ठा । वसहिं गंतु मुहणंतगा कया। तेणगा वि रामो आगता, देह त कंबलरयणं, दंसिया य तेहि एतेसु मुहणंतगा कया, तेणगेहिं रुट्टेहि सिव्वावेतु मुक्का । जम्हा एते दोसा तम्हा ण विभूसाए धरियव्वं ।। ५७६३॥
सन्वेसिं सुत्ताण इमं बितियपदं जहासभवं भाणियव्वं -
बितियपदमणप्पज्झे, अप्पज्झ वा वि दुविध तेइच्छे।
अभिोग असिव दुभिक्खमादिसू जा जहिं जयणा ॥५०६४॥ प्रणवज्झो खित्तादिगो सेहो वा प्रजाणतो, असेहो वि दुविहमोहतिगिच्छाए प्रणिमित्त सणिमित्त वा मोहोदए, रायादि अभियोगेण वा, मसिवे वा, असिवोवसमणिमित्तं, दुभिवखे वा कुचेलस्स ण लब्भति ति सिंधुमालवगादिसु तत्थुज्जलोवधिधरणं करेज्ज, एवमादिपयोयणेसु उज्जलोवधिधरणं करेंतस्स जा जहिं जयणा संभव त सा कायव्वा ।।५०६४||
रविकरमाभधाणक्खरसत्तमवग्गंतअक्खरजुएणं । णामं जस्सित्थीए, सुतेण तस्से कया चुण्णी ॥१॥
॥ इति विसेस-निसीहचुण्णीए पण्णरममो उद्देसो सम्पत्तो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 640 641 642 643 644