Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 625
________________ भाष्यगाथा ५०३७-५०४४ पंचदश उद्देशकः एमेव य पुरिसाण वि, पंडऽप्पडिसेवि मा ते णीयाणं । धाती सामिकुलस्सा, सुण्हा जह मज्झिमा इत्थी ॥५०४०॥ जहा इत्थी एवं 'पुरिसा वि भागियव्वा, णवरं - पतिठाणे भज्जा भाणियब्वा, देवरठाणे सुण्हा भाणियब्वा । रेणपुंसगो ति जो अप्पडिसेवी, तस्स हत्थाम्रो घेत्तव्यं । सो य वत्तब्वो- मा ते एयं वत्थं णीयसतिय होज्जा। ___ जहा इत्यो पुरिसा भणिया तहा गपुंसगो अप्पहिसेवी भाणियन्यो । जो पुण पडिसेवी तस्स हत्थानो 'घेतवं । जो गेहति ::, प्राणादिया य दोसा । जा पाती सा भणति “मा ते सामीकुलस्स होज्जा"। जा सुहा सा देती भाणियव्वा - जहा मज्झिमा इत्थी ।।५०४०।। इदाणिं ' बाल-बुझ-जुवणे त्ति - दोहं पि जुवलयाणं, जहारिहं पुच्छिऊण जति पभुणो । गेहंति ततो तेसिं, पुच्छासुद्धं अणुण्णातं ॥५०४१॥ दो जुलया - बालजुवलयं थेरजुवलयं च, बालो बाली वुड्ढो वुड्ढी वा । जे प्रतीवअप्पत्तवया बाला ते इह भांति, जे प्रतीववयवुड्ढा ते य इह भण्यति । जति ते पभू तो घेप्पति, अप्पभूसु वि जइ परियणो अगयाणति तहावि घेप्पंति । "पुच्छासुद्ध" ति पदं मासिकं प्रच्छ उ ।।५०४१॥ इदाणि" तालायर" त्ति - तूरपति देंति मा ते, कुसील एतेसु तूरिए मा ते । एमेव भोइ सेवग, तेणो तु चउबिहो इणमो ||५०४२॥ तालाद्यादिभिः विद्याविशेषः चरंति तालाचरा, तेसि तूरपती देज्जा तो सो भण्णति – “एयं वत्थं मा कुमीलाण होज्जा, तेहिं वा सामगं होज ।” अध ते कुसीलिया देज्ज, ताहे भणति – “एयं वत्थं मा तुरपतीण होज्ज तेण वा सामणं ।" "सेवगो वि एवं चेव भाणियवो। भोतितो भण्णति - “मा सेवगस्स होज्जा"। सेवगो भणति - "मा भोइयस्स होज्जा'। 'तेणगे पुण इमो चउन्विहो विभागो ५०४२॥ सग्गाम परग्गामे, सदेस परदेस होति उड्डाहो । मूलं छेदो छम्मासमेव चत्तारि गुरुगा य ||५०४३॥ तेगगस्त हत्याप्रो घेप्पमाणे गेण्हण-कड्ढण-उड्डाहमादिया दोसा सग्गामादिएस, मूलादियं पच्छित्तं जहासंखं दायव्वं, एत्य छम्मासा वि गुरुगा चेव दट्टब्बा ।।५०४३।। जं वुत्तं ""पुच्छासुद्ध अणुण्णायं" - एवं पुच्छासुद्ध, किं आसि इमं तु जं तु परिभुत्तं । किं होहिति ति अह तं, कत्थाऽऽसि अपुच्छणे लहुगा ॥५०४४॥ १से ६ तक गा०५०३८।७ गा० ५०४१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644