Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 627
________________ भाष्यगाथा ५०४५-५०५१] पचदश उद्देशक: अध प्रत्यि मण्णं से तो कप्पं, तं मण्णं जति मवहतं तहावि तं गेहति। किं णिमित्तं ?, तुल्ला तत्थ पवहणा दोसा । तुल्ला णाम जति वि गिण्हति, जति वि ण गिण्हति, सहावि सो प्रप्पपयोगेण चेव अणं पवाहे उकामो काहिति पवाहणादयो दोसा ॥५०४७।। एमेव मजणादिसु, पुच्छासुद्धं च सव्वतो पेहे । मणिमाती दाएंति व, अदिटुं मा सेहुवादाणं ॥५०४८॥ जहा णिचणियसणियं कप्पति न कप्पति वा तहा मजणछणासवरायद्दारिया वि भाणिवव्वा, जाहे पुच्छासुद्धं कप्पणिज्ज ति गिज्जातं ताहे अंतेसु दोसु घेत्तूण सन्चतो सम्म जोतेयव्वं, मा तत्थ गिहत्याणं मणी वा हिरणे वा सुवणे वा तबे वा रुप्पे वा अण्णे वा केइ उवगिबद्धे होजा । सो गिहत्थो भण्णति -"जोएह सव्वतो एयं वत्थं ।" जति तेहि दिटुं हिरण्णादी तो लटुं, अघण दिट्ठ ताहे साहुणो दाएंति, “इमं कि फेडिहि" त्ति भगति । प्राह "णणु तं प्रधिकरणं भण्णति ?" उच्यते - थोवतरो सो दोसो, अधिकतरा सेहुवादाणे दोसा । सो सेहो तं घेत्तुं उत्पन्नएजा, गिहत्था वा उड्डाहं करेजा - "पोत्तेण समं मम हडं हिरण्णादी।" जम्हा एवमादी दोसा तम्हा साहेजा ॥५०४८।। एवं तु गविट्ठसं, आयरिया देंति जस्स जं णत्थि । समभाएसु कएसु व, जह रातिणिया भवे वितियो ||५०४६।। एतेण विधिना गवेषितासु उपणेसु प्रागता गुरूग अप्पिणंति, ताहे ते गुरू जं जस्स पत्थि वत्थं तं तम्स साधुस्स देति । एस एकको पगारो । अधवा - जावतिताण ते दिज्जिउकामा वत्या तावतियभाए समे कज्जति, ताहे जहारातिणियाए गेहति । एस बितिम्रो पगारो ॥५०४६।। एवं जायणवत्थं, भणियं एत्तो णिमंतणं वोच्छं। पुच्छादुगपरिसुद्ध, पुणरवि 'पुच्छिजिमो तु विही ॥५०५०॥ २णिमंतणावत्य पि “कस्सेत' "fक वासि" ति एताहि दोहि पुच्छाहिं जाहे परिसुदं ताहे पुणरवि ततियपुच्छाए पुच्छियव्वं, तस्स णिमंतणावत्यम्स एम विही वक्खमाण। ॥५०५०।। विउसग्ग जोग संघाडए य भोतियकुले तिविहपुच्छा । कस्स इमं ? किं च इमं ?, कम्स व कज्जे ? लहुग आणा ॥५०५१॥ काउस्सग्गं काउं संदिसावेति, तहत्ति भणितो जस्म य जोगे कते संघाडएण णिग्गतो, कि च प्रदप्पहेणं, “भोतितो" ति गामसामी, दंडियकुलं वा पविट्ठो, तत्थ एककाए इस्मरीए महता संभमेण भत्तपाणेणं परिलाभेता वत्थेगं पिमंतिम्रो, तत्य इमं तिविध पुन्छ पर्यजति-कम्स इम ? (कि च इमं ?) कस्स व कज्जे दनयसि ? एत्थ दो पुच्छायो पुटवभगियानो, एतासु दोसु पुच्छासु जया परिमृद्धं भवति तदा इमा अन्भहिता पुच्छा - "केण कज्जेग दलयसि ?" त्ति । जइ एवं तं " पुच्छति तो च उल हुगा, प्राणादिया य दोसा ।।५०५१॥ १ मा मेरा, इति बृहकल्पे गा० २७६५ । २ गा० ५००२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644