Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 629
________________ भाष्यगाथा ५०५२-५०६० पंचदश उद्देशकः ५८१ पुव्वर्ट कंठं । "'तहिं गते वा चउत्थं वा वेंटलं वा वेंटलदाणं च ववहारो" - एतसि पदाणं इमं वस्साणं । "तहि गते व ति अस्य व्याख्या- घरगयपच्छदं । तहिं घरे अण्णदिवसे जता साधू गतो भवति तदा पुच्छति । __अहवा - तहिं ति साघुम्मि वसहिं गते सा अविरतिया पच्छा साधुवसहिं गंतुं “चउत्यं" ति मेहुर्ण मोमासति "तुमं मे अभिरुचितो उन्भामगो भवसु" ति वेंटलं पुच्छति ।।५.०५७॥ किं च - . पुच्छाहोणं गहियं, आगमणं पुच्छणा णिमित्तस्स । छिण्णं पि हुदायव्वं, ववहारो लब्मति तत्थ ॥५०५८। गहणकाले ण पुच्छितं "केण मे कज्जेण दलयसि ?" त्ति, एयं पुच्छाहीणं । पुच्छाहीणे गहिए सा भागता णिमित्तं पृच्छति, जेण वा से भोयगो वसो भवति तं वा माइक्खसु, एवं वुत्ते साधू भणति - मेहुणं ण कप्पति, वेंटलं णिमित्तं वा ण जाणामि, साघुणा एवं वुत्ते जति वत्थं पडिमग्गेज्जा तो तं वत्थं पडिदायव्वं । अध तं छेत्तुं पत्तगबंधादि कयं होज्जा तहावि छिष्णं पि हु तमेव दायव्वं, जेण ववहारो लन्मइ । कहं ववहारो लब्भइ ? एगेण रुक्खसामिएण रुक्खो विक्कीतो। कइएण मोल्लं दाउं छिदित्ता वियंगित्ता घरं णीतो। तो वेक्कइयो पच्छा तप्पितो भणति - पडिगेण्हेसु मोल्लं। रुक्खं मे पच्चप्पिणाहि । दो विवदंता राउल उवट्ठिता। किं सो कइतो रुक्खं दवाविनति ?णो । प्रह दवाविज्जति तो वि कट्ठाणि दवाविज्जति । ण रुक्खं पुव्वावत्थं ति। "दत्त्वा दानमनीश्वरः" इति ॥५०५८।। जति - पाहुण तेणऽण्णेण व, णीयं व हितं व होज्ज दडूंवा । - तहियं अणुसट्टाती, अण्णं वा मोत्तु हित-दड्डू ॥५०५६।। अह वत्थं पाहुणएण संभोइएण वा णीय होज्ज, तेणेण वा हरियं, पालीवणेण वा दड़, एत्य से सम्भावो कहिज्जति । जइ तहावि मग्गति ताहे से अणुसद्धिति धम्मकहा कज्जति, विज्जमतेण वा वसीकजति । असती तेसिं अण्णं वा से वत्थं दिज्जइ, हिते दड्ढे वा ण किं चि दिज्जति ॥५०५६।। __ अह दाणकाले साधुणा पुच्छितं - "किं णिमित्तं देसि' ? ति। तत्थ तुहिक्का ठिता, भावो ण दंसितो। कोइ पच्छा गंतु वेंटलं पुच्छति, चउत्थं वा प्रोभासति, तत्थ भण्णइ - ण वि जाणामो णिमित्तं, ण य णे कप्पति पउंजिउं गिहिणो । परदारदोसकहणं, तं मम माता व भगिणी वा ॥५०६०॥ णिमित्तं ण जाणामो, अहवा भणेज्जा - जइ वि जाणामो तहा वि गिहत्याणं ण कप्पति पजि । चउत्थं प्रोभासंती भण्णति - परदारे बहु दोसा, गरगगमणं डंडणं मुंडणं तज्जणं ताडणं लिंगच्छे १ गा० ५०५२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644