Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 632
________________ ५८४ सभाष्य-चूणिके निशीथसूत्रे [सूत्र बहिसज्झायभूमी वा निग्गया वत्थं जाएज्जा । तह चेव जयपाए जाएज्जा, णिमंतणवत्यं पि तह चेव दट्टट्वं, चउत्यवेंटलपुव्वपच्छासंथवेण वा देंतस्स असुद्धं, खमगो ति धम्मो त्ति वा काउं देनस्स सुद्ध भवति, ॥५०६६॥ णिगंथाणं वत्थग्गहणं भणियं । इदाणि णिग्गंथीणं भण्णति - णिग्गंथिवत्थगहणे, चउरो मासा हवंतऽणुग्धाता | मिच्छत्ते संकादी, पसज्जणा जाव चरिमपदं ॥५०७०॥ जइ णिग्गंधीमो गिहत्याणं सगासायो वत्थाणि गेण्हंति तो च उगुरुगा । दणं कोइ गवसदो मिच्छत्तं गच्छेज्जा, "णिग्गंथीयो वि भाडि गिण्हती' ति एवं संकेज्ज । अधवा - एस एतेण सह प्रणायार सेवइ ति संकाए च उगुरु, णिम्संकिते मूलं ॥५०७०।। "'पसज्जणा जाव चरिमपदं" ति अस्य व्याख्या - पुरिसेहिं तो वत्य, गेहंती दिस्स संकमादीया । श्रोभासणा चउत्थे, पडिसिद्ध करेज्ज उडाहं ॥५०७१।। मेहुगढे संकिते का, भोतियाते कहिते , घाडियस्स , गाईणं कधिते छेदो, प्रारक्खिपण सुए . मूलं । सेट्टि सत्यवाह-पुरोहितेहि सुते अगवट्ठप्पो । अमन्चरायादीहि सुते पार चयं । सो वा गिहत्यो वत्थाणि द्वार चउत्थं प्रोभासेग्ज । पडिसिद्ध उड्डाहं करेन, एमा मे वत्थे घेत्तु वुत्तं ण करेति ॥१०७१।। किं चान्यत् - लोभे य आभियोगे, विराहणा पट्टएण दिटुंतो । दायव्व गणधरेणं, तं पि परिक्खिनु जयणाए ॥५०७२॥ "लोभे य" अस्य व्याख्या - पगती पेलवसत्ता, लोभिज्जति जेण तेण वा इत्थी । अवि य हु मोहो दिप्पति, तासिं सहरं सरीरेसुं ॥५०७३॥ . "पंगड'' त्ति सभावो । स्वभावेन च इत्थी प्रल्पसत्वा भवति, सा य अप्पमत्तत्तणमो जेण वा तेण वा वत्थमाविणा अप्पेणावि लोभिजति, दाणलोमिया य अकज्ज पि करेति । अवि य तामो बहुमोहारो। तेसि च पुरिसेहिं सह संलावं करेंतीणं दाणं च गेण्हंतीणं पुरिससंपक्कातो मोहो दिपह, सहरं सरीरेसु । मभिप्रोगो इति कोइ उरालसरीरं संजति दिस्स अभिगोएज्जा, अभिमोइत्ता चरित्तविराहणं करेजा ॥५०७३॥ एत्य पट्टएण दि₹तो कज्जति - वीयरग समीवारांम सरक्खे पुष्फदाण पट्ट गया । णिसि वेल दारपिट्टण, पुच्छा गामेण णिच्छुभणं ॥५०७४॥ एगत्थ गामे "वियरगो' ति कूविया, सा य आरामसमीवे । ततो य इत्थिजणो पाणियं वहइ। तम्मि आरामे एक्को सरक्खो। सो कूवियातडे उरालं अविरइयं दद्रुतीए विजाभिमंतिताणि १गा० ५०७०। Jain Education International For Private & Personal Use Only www.jainelibrary.org:

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644