Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 635
________________ भाव्यगाथा ५०८०-५०६.] पंचदश उदेशकः ५८७ कंठा चीरुप्पादणविणिग्गताणं पढमवत्ये इमं णिमित्तं गेण्हेज्जा - जं पुण पढम वत्थं, चतुकोणा तस्स होंति लाभाए । वितिरिच्छंऽता मज्झ, य गरहिता चतुगुरू आणा ॥५०८॥ पुब्बदं कंठं । तिरिच्छ जे दो मतिल्ला विभागा मझो य जो विभागो एए, तिणि वि अप्पसत्या। एतेसु प्रायविराहण त्ति काउं चउगुरुगं भवति । बे य दो पासत-दसंत-मज्झविभागा एते वि पसत्या चेव ॥५०५॥ णव भागकए वत्थे, चतुसु वि कोणेसु वत्थस्स । लाभो विणासमण्णे, अंते मज्मेसु जाणाहि ॥५०८६॥ पविभागेण गव भागे कते वत्ये कोणविभागेसु चउसु, तम्मज्झेसु य दोसु, एतेसु छसु अंतविमागेसु लाभो भवति । "विणासमणे" ति प्रणे मझिल्ला तिणि विभागा तेसु विणासं जाणाहि ॥५०६६।। एतेसु विभागेसु इमं दर्छ णिमित्तमादिसेजा - __अंजण-खंजण-कद्दमलित्ते, मूसगभक्खिय अग्गिविदड्ड । तुण्णित कुट्टिय पज्जवलीदे, होति विवागो सुभो असुभो ॥५०८७॥ कुट्टियं पत्थरादिणा, उद्दीढं पज्जवलीढं परिभुज्जमाणं वा खुसियं सुभेसु विभागेसु सुभो विपाको भवति, प्रसुभेसु प्रसुभो ॥५०८७॥ तेसु णवविभागेसु इमे सामी चतुरो य दिग्विया भागा, दोण्णि भागा य माणुसा । आसुरा य दुवे भागा, मझे वत्थस्स रक्खसो ॥५०८८|| कोणभागा चउरो दिग्विता, तेसिं चेव दसंत-पासंत-मज्झग दो भागा माणुसा, सत्रमझे जो सो रक्खसो, सेसा दो मासुरा ॥५०८८॥ एतेसु विभागेसु इमं फलं - दिव्वेसु उत्तमो लाभो, माणुसेसु य मज्झिमो। आसुरेसु य गेलण्णं, मज्झे मरणमाइसे ॥५०८६॥ कंठा जं किं चि भवे वत्थं, पमाणवं सम रुचि थिरं नि । परदोसे निरुवहतं, तारिसयं खु भवे धणं ॥५०६०॥ पमाणतो ण हीणं णातिरित्तं सुत्र्तण समं प्रकोणगं वा कोणेहि समं । अहवा - प्रमाणतो समं प्रमाणयुक्तमित्यर्थः । रुहकारगं रुई, चिरंति दढं, णिदं सतेयं ज रुक्लंग। भवइ, परदोसा संजणादिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644