Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 608
________________ ५६० सभाष्य-चूर्णिके निशयसूत्रे सूत्र ८२-८६ जे भिक्खू कुसीलस्स असणं वा पाणं वा खाहमं वा साइमं वा पडिच्छर, पडिच्छतं वा सातिज्जति ||सू०|| ८२|| जे भिक्खू संसत्तस्स असणं वा पाणं वा खाइमं वा साइमं वा देह, देतं वा सातिज्जति | | ० ||८३|| जे भिक्खू संसत्तस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छर, पडिच्छंतं वा सातिज्जति ||०||२४|| जे भिक्खू णितिय असणं वा पाणं वा खाइमं वा साइमं वा देइ, देतं वा सातिजति ॥ | सू०॥८५॥ जे भिक्खू णितियस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छर, पच्छितं वा सातिज्जति ||०||६|| एतेसि जो देति, तेस वा हत्याओ पडिच्छति प्राणादी ङ्क । पासत्थोसण्णाणं, कुसील-संसत्त - णितियवासीणं । जे भिक्खू सणादी, देज्ज पडिच्छेज्ज वाऽऽणादी ||४६६६ ॥ किं कारणं तेहिं समाणं दाणग्गहणं पडिसिज्झइ ?, भण्णति पासत्यादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते । जयमाणा - सुविहिया, ण होति करणेण समणुण्णा ||४६७०|| जम्हा जयमाणा साधूणं ते पासत्यादी "करणेणं" ति क्रियाए समगुण्गा सदृशा न भवति तम्हा दाणग्गणं पडिसिज्झइ । -' अहवा जम्हा करणे तुला पण भवंति तम्हा तेहि सह मणुष्णया ण भवति संभोगो न भवतीत्यर्थः ॥ ४६७० किं चान्यत् - पासत्थ-हाळंदे, कुसील - ओसण्णमेव संसत्ते । उग्गम-उपायण-एसणाए बायालमवराहा ||४६७१ || ते पासत्यादी उग्गमदोसेसु सोलससु, उप्पायनदोमेसु य सोलससु, दससु य एसणादोसेसु एतेसु बातालमवराहेसु णिच्चं वट्टेति । प्रतो देते तेसि ते सातिज्जिता - अनुमोदिता इत्यर्थः । तेसि हत्याओ गेव्हंतेण उग्गमदोसा पडिसेविया भवति ॥ ४६७१ । । उग्गम-उप्पायण - एसणाए तिन्हं पि तिकरणविसोही । पासत्थ- हाछंदे, कुसील - णितिए वि एमेव ॥४६७२|| Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644