Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 618
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-२५ गिण्हंति । ""भभिग्गहो" त्ति किमुक्तं भवति ? भमिग्गहो दोण्ह वि प्रणतरं मभिगिज्म, तासि चेव दोण्हं एगाए गेहंति । जा पुर्ण प्रादिल्लातो दो प्रणभिम्गहियामो तानो ण गेण्हति ॥५०१४॥ तं पुण गच्छवासी कहं मग्गइ ? काए वा विधीए ? त्ति, उच्यते - जं जस्स पत्थि वत्थं, सो तु णिवेदेति तं पवत्तिस्स । सो य गुरूणं साहति, णिवेदे वावारए वा वि ॥५०१५॥ जं जस्स साधुणो वासकप्पतरकप्पगादी णत्थि सो तं पश्यत्तिणो साहति, जहा “मम प्रमुगं च वत्थं पत्थि" । सो वि पवत्ती गुरूण साहति, गुरू गाम मायरियो, तं भणति - अमुगस्स साहुस्स प्रमुगं च वत्थं पत्थि । गच्छे य सामाचारी इमा अभिग्गही भवंति "मए वत्थाणि पाता वा प्राणेयवाणि", अण्णेण वा जेण केति पोयणं साहूणं ताहे सो प्रायरियो तेसि मभिग्गहियाणं निवेदेति, जहा - "प्रज्जो ! प्रमुगरस साधुस्स ममुगं वत्थं णत्यि" । अध णत्थि अभिग्गहिता तो सो चेव साधू भण्णति- "तुमं अप्पणो वत्थ उप्पादेहि।" मह सो असत्तो उप्पाएउं तो अण्णो जो साधू सत्तो प्रायरिया तं वावारेंति, जहा-"अमृगं वत्थं मग्गह" ति।।५०१५॥ जो सो अभिग्गहितो, जो वा सो वावारितो, ते काए विधीए उप्पादेति ? उच्यते - भिक्खं चिय हिंडंता, उप्याए असति बितिय-पढमासु । एवं पि अलब्भंते, संघाडेक्केक वावारे ॥५०१६॥ . सुत्तपोरिसिं मत्थपोरिसिं च करेत्ता भिक्खं चेव हिंडित्ता उप्पादेति । "असति" ति जति भिक्खं हिंडंता ण लभंति, ता"बितिय" त्ति प्रत्थपोरिसी वज्जेता बितियाए वि पोरिसीए मग्गंति । तह वि असतीते "पढमाए" ति सुत्तपोरिसीए सुत्तं वज्जेत्ता मग्गति । जति एवं पि ण लन्भति ताहे एक्केक्कं संघाडयं पायरिया वावारिति-"प्रज्जो! तुमं व भिक्खं चेव हिहंता वत्थाणं जोग्गं करेजह", ताहे ते वि मग्गंति ॥५०१६॥ एवं तु अलभते, मोत्तण गणिं तु सेसगा हिंडे। गुरुगमणम्मि गुरुगा, उभावण-ऽभिजोग सेहहिला य॥५०१७॥ तहवि प्रलम्भंते बहूणि वा वत्याणि उप्पाएयव्वाणि वृद-साध्यानि च कार्याणीति कृत्वा, ताहे पिंडएणं सव्वे उडेति, “गणे" ति पायरियो, तं मोत्तूणं । . पायरिया जति पुण अप्पणो हिंडति तो चउगुरुगा, प्रोभावणदोसा - "मायरियो होतो अप्पणा हिंडंति, पूणं एयरस पायरियत्तं पि एरिसं चेव जो चोराणं पि ण धाति ।" कमणिज्जरूवं वा द? काइ इत्यो अभिप्रोगेज्जा, प्रोभासिए वा अणिच्छमाणे विसं देज्ज गरं वा । अधवा - सेहा होलेज पायरियाणं हिंडते प्रलद्धे सेहा भगेज्ज - "पायरियाणं दिटुं माहप्पं लदी वा।" जम्हा एते दोसा तम्हा मायरियो ग हिंडावेयवो। तं मोत्तणं जे अणे सेसा तेहिं हिंडियव्यं ॥५०१७॥ १ गा० ५०००। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644