Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
५६५
समाब- पूणिक विडीवसूत्रे
[सम्उसकोसबस्स बिनतो मरिकमयं मेहति “सट्ठा" ति मासमहुँ । अब नहष्णयं गेहति तत्व सट्टावं पणवं भवति । मग्भिमयस्स गिम्गतो उनकोसं गेष्हति तत्व सट्टा चउसहमं भवति ।
बहलयं गेहति ना (पनयं) । जहण्यवस्स जिग्गता उक्कोसयं गेहति । मज्झिम गेण्हति ।। जाणादिया दोसा । तं च करवं न तेण परिपूरेति अतिरेगहीणदोसा य भवंति। "'वोच्चत्यग्गहणे" ति एवं मयं। "करणे तत्थ वि सट्ठाण पच्छिवं" अस्य व्याख्या
"वेत्तण" पच्छदं । उक्कोसयं खिदेत्ता मरिझमयं करेति मासलहुँ, जहण्णयं करेति ना, (पणगं)। मग्झिमयं छिदेता जहण्णय करैति, ना (पणगं)। जहण्णए संघाएता उक्कोसयं करेति::। जहण्यं संघाएत्ता मग्मिमं करेति । मज्झिमे संघाएत्ता उनकोसं करेति क । छिदति तणिप्फणं ण भवति । प्राणादिया य दोसा. संजमे छप्पतियविराहणा, पाताए हत्योवधातो, पलिमयो य सुत्तत्थाणं । जम्हा पायच्चित्तं परियाणामि तम्हा ण बोन्पत्यम्गहणकरणं काय,बहारिहं कायव्वं । सब्वे माणादिया दोसा परिहरिया भवति ।।५००७॥ तं वत्य इमाहिं चउहि पडिमाहिं गवेसियव्वं -
उद्दिसिय पेह अंतर, उज्मियधम्मे चउत्थए होइ ।
चउपडिमा गच्छ जिणे, दोण्हेग्गहऽमिम्गहऽण्णतरा ॥५००८॥ गच्छवासी चहि वि पहिमाहि गिण्हति । त्रिणकप्पिणदमो दोण्हं उग्गहं करेति, अंतर उज्झियमया य, एसेसि दोण्हं प्रणतरीए गहणं करेति ॥५००८॥ एतेसिं चउण्हं पडिमाणं इमं सरूववक्खाणं -
भमुगं च परिसं वा, तइया उणियंसणऽत्पुरणगं वा।
जं वुज्मे कप्पडिया, सदेस बहुवत्थदेसे वा ॥५००६।। उद्दिष्टुं णाम उद्दिदुसरूवेश मोमासति, "अमुग च" ति जहणमज्झिक्कास । अघवा - एगिदिय-विलिदिय-पंचेंदियनिप्फणं गेहति ।
वितियपडिमा - पेह इमं से सस्वं - परिमं वा किंचि दत्थं दटठं मणाति-हे सावग ! जारिस इम वत्यं, एरिसंवा देहि, त वा देहि।
"प्रतरं" तु "ततिया "णियंसणत्युरणगं वा । ततिय ति पडिमा । तु स्वरूपावधारणे। "णियंसणं" सो व मागो, साडगगहणातो पाउरणं पि दृटुव्यं । 'प्रत्युरणं" ति प्रस्तरणं प्रच्छदादि, अण्णं पोतं परिहिउकामो पुव्वणियत्यवत्यते भवणे उकामो एम्मि अंतरे मम्गति ।
"ग्मियधम्मा च उत्थिय" ति सदेस गंतुकामा कप्पडिया जं उज्झति त मग्गति, बहुवत्यदेसं वा गतुकामा उज्झति, बहुवत्वदेसे वा जं उझियं लभति । एसा अण्णायरियकथगाहा ॥५००६।। इमा भद्दबाहुकता
उद्दिट्ट तिगेगतरं, पेहा पुण दिस्स एरिसं भणति । अण्ण णियत्थन्थुरियं, ततिएणितरं तु भवणेते ॥५०१०॥
गा० ५००५ । २ गा० १००५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644