SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ५६५ समाब- पूणिक विडीवसूत्रे [सम्उसकोसबस्स बिनतो मरिकमयं मेहति “सट्ठा" ति मासमहुँ । अब नहष्णयं गेहति तत्व सट्टावं पणवं भवति । मग्भिमयस्स गिम्गतो उनकोसं गेष्हति तत्व सट्टा चउसहमं भवति । बहलयं गेहति ना (पनयं) । जहण्यवस्स जिग्गता उक्कोसयं गेहति । मज्झिम गेण्हति ।। जाणादिया दोसा । तं च करवं न तेण परिपूरेति अतिरेगहीणदोसा य भवंति। "'वोच्चत्यग्गहणे" ति एवं मयं। "करणे तत्थ वि सट्ठाण पच्छिवं" अस्य व्याख्या "वेत्तण" पच्छदं । उक्कोसयं खिदेत्ता मरिझमयं करेति मासलहुँ, जहण्णयं करेति ना, (पणगं)। मग्झिमयं छिदेता जहण्णय करैति, ना (पणगं)। जहण्णए संघाएता उक्कोसयं करेति::। जहण्यं संघाएत्ता मग्मिमं करेति । मज्झिमे संघाएत्ता उनकोसं करेति क । छिदति तणिप्फणं ण भवति । प्राणादिया य दोसा. संजमे छप्पतियविराहणा, पाताए हत्योवधातो, पलिमयो य सुत्तत्थाणं । जम्हा पायच्चित्तं परियाणामि तम्हा ण बोन्पत्यम्गहणकरणं काय,बहारिहं कायव्वं । सब्वे माणादिया दोसा परिहरिया भवति ।।५००७॥ तं वत्य इमाहिं चउहि पडिमाहिं गवेसियव्वं - उद्दिसिय पेह अंतर, उज्मियधम्मे चउत्थए होइ । चउपडिमा गच्छ जिणे, दोण्हेग्गहऽमिम्गहऽण्णतरा ॥५००८॥ गच्छवासी चहि वि पहिमाहि गिण्हति । त्रिणकप्पिणदमो दोण्हं उग्गहं करेति, अंतर उज्झियमया य, एसेसि दोण्हं प्रणतरीए गहणं करेति ॥५००८॥ एतेसिं चउण्हं पडिमाणं इमं सरूववक्खाणं - भमुगं च परिसं वा, तइया उणियंसणऽत्पुरणगं वा। जं वुज्मे कप्पडिया, सदेस बहुवत्थदेसे वा ॥५००६।। उद्दिष्टुं णाम उद्दिदुसरूवेश मोमासति, "अमुग च" ति जहणमज्झिक्कास । अघवा - एगिदिय-विलिदिय-पंचेंदियनिप्फणं गेहति । वितियपडिमा - पेह इमं से सस्वं - परिमं वा किंचि दत्थं दटठं मणाति-हे सावग ! जारिस इम वत्यं, एरिसंवा देहि, त वा देहि। "प्रतरं" तु "ततिया "णियंसणत्युरणगं वा । ततिय ति पडिमा । तु स्वरूपावधारणे। "णियंसणं" सो व मागो, साडगगहणातो पाउरणं पि दृटुव्यं । 'प्रत्युरणं" ति प्रस्तरणं प्रच्छदादि, अण्णं पोतं परिहिउकामो पुव्वणियत्यवत्यते भवणे उकामो एम्मि अंतरे मम्गति । "ग्मियधम्मा च उत्थिय" ति सदेस गंतुकामा कप्पडिया जं उज्झति त मग्गति, बहुवत्यदेसं वा गतुकामा उज्झति, बहुवत्वदेसे वा जं उझियं लभति । एसा अण्णायरियकथगाहा ॥५००६।। इमा भद्दबाहुकता उद्दिट्ट तिगेगतरं, पेहा पुण दिस्स एरिसं भणति । अण्ण णियत्थन्थुरियं, ततिएणितरं तु भवणेते ॥५०१०॥ गा० ५००५ । २ गा० १००५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy