SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ५०००-५००७] पंचदश उद्देशकः "तद्वाए" ति भाववस्त्रार्थ, जम्हा तेष वत्येण करणभूतेण भाववत्थं साहिज्जति सरीरस्योपग्रहकारित्वात, शरीरे निराबाधे सति ज्ञानादय इति ॥१००३॥ पुणरवि दव्वे तिविहं, जहण्णयं मज्झिमं च उक्कोसं । एक्केक्कं तत्य तिहा, अहाकड़ऽप्पं सपरिकम्मं ॥५००४॥ जंतं एगिदियादि दव्ववत्वं भगियं तं तिविधं भवति - जहणं मज्झिमं उक्कोसं च । जहणं मुहपोतियादि, मज्झिमं चोलपट्टादि, उक्कोसं वासकप्पादि । पुणरवि एक्केक्कं तिविध - प्रहाकड अप्पपरिकरम बहुपरिकम्मं । एवं मझिमयं ३, उक्कोसयं च ३, तिविषं माणियव्वं ।५००४॥ इमो उक्कोसादिसु पच्छित्तविभागो चाउम्मासुक्कोसे, मासिय मज्झ य पंच य जहण्णे । वोचत्थगहण-करणं, तत्थ वि सट्ठाणपच्छित्तं ॥५००५|| उक्कोसे का, मज्झिमे मासलह, जहणे पणगं ! "वोच्चत्यग्गहणं" ति पुब्वं महाकडं गिहियम् । तस्सऽसति अप्पपरिकम्म, तस्स प्रसति बहुपरिकम्म, एवं कम मोत्तुं चोच्चत्था गेहतरत पच्छित्तं । "करण" मिति परिभोगो. जो विवरीयभोगं करेति प्रविधिमोगं वा तत्थ वि सट्ठाणपच्चित्तं । कप्पं छिदिउं चोलपट्टे फरेति. मुहपोत्तियं वा, तत्प जं करेति तत्व सट्टाणपच्छित्तं चिंतिज्यति ।।५००५॥ एसेव पायच्छित्तऽत्यो फुडतरो भण्ण त जोगमकाउमहाकडे, जो गेण्हति दोणि तेसु वा चरिमं । लहुगा तु तिणि मज्झम्मि मासियं अंतिमे पंच ॥५००६॥ . उक्कोसवत्थस्स महाकडरस णिग्गतो तस्स जोगं अकाउं प्रप्पपरिकम्मं गेहति :: (४ मायंबिला)। अह तस्सेव अहाकडस्स णिम्गतो बहुकम्मं गेहति :: । मह महाकडस्सासति प्रणपरिकम्मरस णिग्गतो तस्स जोगं अकाउं बहुपरिकम्मं गेहति :: । एवं उक्कोसे तिणि चउलहुया । मज्मिास्स प्रहाकडस्स णिग्गतो तस्स जोगं प्रकाउं अप्पपरिकम्म गेण्हति तस्स मासलहुं । अह बहुसपरिकम्मं मेहति ० (मासलघु)। पप्पपरिकम्मस्स णिग्गतो तस्स प्रजोगं काउं जह बहुपरिकम्मं गेहति • ।। एवं मज्झिमे तिष्णि मासलहुगा। __ जहण्णस्स महाकडस्स णिग्गो जति मध्यपरिकम्मं गेण्हति पणगं । मह बहुपरिकम्मं ना (पणगं)। मष पप्पपरिकम्मस्स जहण्णस्स णिग्गतो तस्स जोगमकाउं बहुपरिकम्मं जहणं गेण्हति, ना (पणगं)। एवं जहष्णे तिणि पणगा, अत्थतो पत्तं। ___अहाकडस्स णिग्गतो-जोगे कते अलन्भमाणे अप्पपरिकम्म गेण्हमाणो सुद्धो, अप्पपरिकम्मस्स वाणिग्गतो जोगे कए अलन्ममाणे सपरिकम्मं गेल्हमाणो सुदो ॥५००६।। एगतरणिग्गतो वा, अण्णं गेण्हेज्ज तत्व सट्ठाणं। छत्तण सिव्विउं वा, जं कुणति तगं ण जं छिदे ॥५००७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy