SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ समाय-पिक नितीथमूत्र [ मूक- प्रषा - . श्रद्धाणम्मि विवित्ता, हिमदेसे सिंधुए व भोमम्मि । गेलण्ण कोट्ट कपल, महिमाइ 'पडेण भोमज्जे ॥५०००॥ प्रमाणे वा विवित्ता, मुसिया, प्रणतो प्रममता पासरवादि वत्वं गेण्हेवा । हिमवेसे वा सीताभिभूता पाम्हिारियं गेहेना । एमेव सिंधुमादिविसए। पोमम्मि उपजलवत्यो मिक् लमति, पप्पणो तम्मि उम्नमवत्थे असते पासत्थादियाण गेव्हेन्या । गेमणे का किमिकुटादिए कंबलरयर्ण पासस्थादियाण देत गेल्हेज वा, महिमादिपक वा सगलवणं उमजणं कायव्वं, अपणो प्रसते पासत्यवत्वं गेण्हेज्जा देव वा तेसि।।५०००।। जे भिक्खू जायणावन्थं वा णिमंतणावत्थं वा अजाणिय अपुच्छिय भगवेसिय पडिग्गाहइ, पडिग्गाहेंतं वा सातिज्जति । से य वन्थे चउण्डं अण्णतरे सिया, तं जहा - निच-नियंसणिए मज्झहिए छणसविए राय-दुवारिए ।मु०॥६६॥ जायणवत्यं जं मग्गिज्जइ कस्मेय" ति मच्छिय, "कस्मट्ठा कह" ति प्रगवेसिय । णियंसणं जं दया गती य पम्हिज्जे: । "जि" ति हातो ज परिहेनि देवघरपवेमं वा करतो तं मजणीय । जस्थ पक्केण विगमा फज्जनि मो रगणो, जत्य मामण्ण भत्तविगमो कज्जह सो ऊसवो । ग्रहवा - एणो चेव ऊसयो मामयो, न ज परिटिजति तं छगूपियं । गयकुल पविमतो जं परिहेति तं रायदारियं । यं वत्यं जो मिय गिहान नग्म च उलटू, प्राणादिया य दोगा। एस सुत्तत्यो। गाणिज्जुत्तिवित्थगे - तं पि य दुविहं वन्यं, जायणवन्थं णिमंतणं चेव । णिमंतणमुवरि वोच्छिहिति, जायणवत्थं इमं होइ ।।५००१।। यम प्राच्छादणे, ग न पाच्छानि जम्हा तेण वत्थं । तम्मिमो निम्वेवो - नार्म ठवणा वन्यं, दन्वाक्थं च भाववत्थं च । एमो खलु वत्यस्मा, णिकावेवो चउन्चिही होइ ॥५००२।। 'सवणाप्रो गताग्रो, दव-भाववत्थे इम भण्णनि एगिदि-विगल-पंचिदिएहि णिफण्णगं दवियवत्थं । सीलंगाई भावे, दविए पगतं तदहाए ।।५००३।। एगिदियणि फाण कणासमादि, विगलिदियणिष्फणां कोगे जमादि, पंचदिणि foयमादि, प्रय दव्यं वन्यं । माववन्य प्रारममीनंगमहम्माइं। दविए पगय । 'तट्टाप" ति तथ दलवायाण अधिकारी, ५हकेण, इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy