SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ भायगाथा ४६८E-YERS ] पंचदश उद्देशकः २६५ जे भिक्खू संसत्तस्स वत्थं वा पडिन्गहं वा कंबलं वा पायपुंछणं वा देइ, देंतं वा सातिज्जति ॥सू०॥१७॥ जे भिक्खू संसत्तस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा सातिज्जति ॥०॥८॥ जे भिक्खू वत्थादी, पासत्थोसण्णनितियवासीणं । देज्जा अब पडिच्छे, सो पावति प्राणमादीणि ॥४६६०॥ पासत्थादी पुरिसा, जत्तियमेत्ता उ आहिया सुत्ते । जयमाणसुविहियाणं, ण होति करणेण समणुण्णा ॥४६६१॥ पासत्थमहाछंदे, कुसील श्रोसण्णमेव संसत्ते।। उग्गम उप्पायण एसणा य बातालमवराहा ||४६६२|| उग्गम उप्पायण एसणा य तिविहेण तिकरणविसोही । पासत्थ अहाछंदे, कुसील नितिए वि एमेव ।।४६६३|| एयाणि सोहयंतो, चरणं सोहेति संसो णस्थि । एएहि असुद्धेहिं, चरित्तभेयं वियाणाहि ।।४६६४॥ उग्गमदोसादीया, पासत्थादी जतो न वज्जेति । तम्हा उ तन्विसुद्धि, इच्छंतो ते विवज्जेज्जा ॥४६६५।। सूतिज्जति अणुरागो, दाणेण पीतितो य गहणं तु । संसग्गता य दोसा, गुणा य इति ते परिहरेज्जा ॥४६६६।। न वि रागो न वि दोसो, सुहसीलजणम्मि तह वि तू वज्जा । वणसुगलद्धोवम्मा, णेच्छंति बुहा वइकरं पि ४६६७॥ पडिसेहे पडिसेही, असंविग्गे दाणमादि तिक्खुत्तो । अविसुद्धे चउगुरुगा, दूरे साहारणं कातुं ॥४६६८|| असिवे ओमोयरिए, रायढे भए व गेलण्णे । 'सेहे चरित्न सावय, भए व देजा अधर गेहे ॥४६६६॥ जत्थ सुलभं वत्थं तम्मि विसए अंतरे वा प्रतिवादि कारणे हुज्जा, एवमादिकारणेहि तं विसयमागच्छतो इह मलमंतो पामत्यादि वत्थं गेण्हेजा, देज वा तेसि ||४६EET १ प्रदाणं रोहे वा, देजा प्रहवा पडिच्छेब्रा, इतिपाठान्तरम् गा० ४६EE | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy