Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 615
________________ माध्यगाथा ५०००-५००७] पंचदश उद्देशकः "तद्वाए" ति भाववस्त्रार्थ, जम्हा तेष वत्येण करणभूतेण भाववत्थं साहिज्जति सरीरस्योपग्रहकारित्वात, शरीरे निराबाधे सति ज्ञानादय इति ॥१००३॥ पुणरवि दव्वे तिविहं, जहण्णयं मज्झिमं च उक्कोसं । एक्केक्कं तत्य तिहा, अहाकड़ऽप्पं सपरिकम्मं ॥५००४॥ जंतं एगिदियादि दव्ववत्वं भगियं तं तिविधं भवति - जहणं मज्झिमं उक्कोसं च । जहणं मुहपोतियादि, मज्झिमं चोलपट्टादि, उक्कोसं वासकप्पादि । पुणरवि एक्केक्कं तिविध - प्रहाकड अप्पपरिकरम बहुपरिकम्मं । एवं मझिमयं ३, उक्कोसयं च ३, तिविषं माणियव्वं ।५००४॥ इमो उक्कोसादिसु पच्छित्तविभागो चाउम्मासुक्कोसे, मासिय मज्झ य पंच य जहण्णे । वोचत्थगहण-करणं, तत्थ वि सट्ठाणपच्छित्तं ॥५००५|| उक्कोसे का, मज्झिमे मासलह, जहणे पणगं ! "वोच्चत्यग्गहणं" ति पुब्वं महाकडं गिहियम् । तस्सऽसति अप्पपरिकम्म, तस्स प्रसति बहुपरिकम्म, एवं कम मोत्तुं चोच्चत्था गेहतरत पच्छित्तं । "करण" मिति परिभोगो. जो विवरीयभोगं करेति प्रविधिमोगं वा तत्थ वि सट्ठाणपच्चित्तं । कप्पं छिदिउं चोलपट्टे फरेति. मुहपोत्तियं वा, तत्प जं करेति तत्व सट्टाणपच्छित्तं चिंतिज्यति ।।५००५॥ एसेव पायच्छित्तऽत्यो फुडतरो भण्ण त जोगमकाउमहाकडे, जो गेण्हति दोणि तेसु वा चरिमं । लहुगा तु तिणि मज्झम्मि मासियं अंतिमे पंच ॥५००६॥ . उक्कोसवत्थस्स महाकडरस णिग्गतो तस्स जोगं अकाउं प्रप्पपरिकम्मं गेहति :: (४ मायंबिला)। अह तस्सेव अहाकडस्स णिम्गतो बहुकम्मं गेहति :: । मह महाकडस्सासति प्रणपरिकम्मरस णिग्गतो तस्स जोगं अकाउं बहुपरिकम्मं गेहति :: । एवं उक्कोसे तिणि चउलहुया । मज्मिास्स प्रहाकडस्स णिग्गतो तस्स जोगं प्रकाउं अप्पपरिकम्म गेण्हति तस्स मासलहुं । अह बहुसपरिकम्मं मेहति ० (मासलघु)। पप्पपरिकम्मस्स णिग्गतो तस्स प्रजोगं काउं जह बहुपरिकम्मं गेहति • ।। एवं मज्झिमे तिष्णि मासलहुगा। __ जहण्णस्स महाकडस्स णिग्गो जति मध्यपरिकम्मं गेण्हति पणगं । मह बहुपरिकम्मं ना (पणगं)। मष पप्पपरिकम्मस्स जहण्णस्स णिग्गतो तस्स जोगमकाउं बहुपरिकम्मं जहणं गेण्हति, ना (पणगं)। एवं जहष्णे तिणि पणगा, अत्थतो पत्तं। ___अहाकडस्स णिग्गतो-जोगे कते अलन्भमाणे अप्पपरिकम्म गेण्हमाणो सुद्धो, अप्पपरिकम्मस्स वाणिग्गतो जोगे कए अलन्ममाणे सपरिकम्मं गेल्हमाणो सुदो ॥५००६।। एगतरणिग्गतो वा, अण्णं गेण्हेज्ज तत्व सट्ठाणं। छत्तण सिव्विउं वा, जं कुणति तगं ण जं छिदे ॥५००७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644