Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 619
________________ भागापा ५०१५-५०२० ] बदश उद्देशक: ते पुण इमेरिसा होब्बा सव्वे वा गीयत्था, मीसा व जहण्णे एगो .. एक्कस्स वि असतीए. करेंति ते कप्पियं एक्कं ॥५०१८॥ ते पुण सव्वे गीयत्या। अहवा- प्रद्धा प्रगीता, प्रद्धा गीता। अधवा - एक्को गीयत्थो, सेसा सवे अगीयत्था। अहवा - मायरियं मोत्तुं सेसा सव्वे प्रगीयत्था, ताहे एक्कं कपियं करेंति जो तेसि भगीया माझे वाग्मी धृष्टतरः लब्धिसंपन्नः, एयस्स पायरिया वत्येसणं उस्सग्गाववादेश कहिति ॥२०१८॥ तेसिं उवयोगकरणे इमा विधी - आवास-सोहि अखलंत समग उस्सग्ग डंडग ण भूमी । पुच्छा देवत लंभे, ण किं पमाणं धुवं वा वि (दाहि) ॥५०१६॥ तेहि साहूहि प्रणागयं चेव काइयसण्णाम्रो अणक्खेयन्वा मा चीरुप्पादणगताणं होज ति, एसा मावासगसोधी । उटुंतेहिं उट्टेति य, जोगं करेंतेहिं ण खलियध्वं णावि पक्खलियव्वं । अहवा- अपक्खलियं अविकूडं तेहिं उट्टेयव्वं, सव्वेहि य समं उठ्ठियव्वं, ण अण्णे उद्विता अच्छंति । अहवा - समयं चेव उस्सग्गं करेति । "उस्सग्गो' उवमोगकाउस्सगो, सो य अवस्सं कायव्वो, तं करेंतेहि भूमीए डंडगो ण पइट्ठवेयव्वो, भूमी य ण छिवियव्वा डंडएणं जाव पढमलाभो लद्धो, ततो परेणं इच्छा, अण्णे जाव पडियागय त्ति । एत्थ जं किं चि वितह करेंति तं करेंतस्स सम्वत्थ असमायारिणिफणं मासलहुं । एत्थ सीसो पुच्छति - "काउस्सग्गं कि णिमित्तं करेंति ? कि देवताराहाणमित्तं जेण प्राराहिता समाणि वत्याणि उप्पादेति, उप अण्णं कि पि कारणं ?" प्राचार्य प्राह - ण देवताराहणणिमित्तं काउस्सग्गं करेति तत्थ काउस्सग्गे ठिता उवउज्जति - किं पमाणं वत्थं घेत्तव्वं ?, जहणायं मज्झिमयं उक्कोसं । अधवा - किं ग्रहाकडं अप्पपरिकम्मं ?, अहवा - कत्थ धुवो लामो भविस्सति ?, एवं उस्सग्गद्वितो चितेति । को वा पढम प्रोभासितो अवस्सं दाहिति ?, जो नजति एसो अवस्सं दाहिति सो पढमं प्रोभासियन्वो, एयं सव्वं उस्सग्गट्ठिया चितेति ॥५०१६।। काउस्सगे कए केण पढमं उस्सारियव्वं ?, उच्यते - रातिणिो उस्सारे, तस्सऽसतोमो वि गीओ लद्धीओ। अविगीओ वि सलद्धी, मग्गति इतरे परिच्छंति ॥५०२०॥ तत्थ जो राइगियो गीयत्थो लद्धिजुत्तो तेणं उस्सारियन्वं, अघ राइगियस्स गीयत्थस्स असति राइणिो वा मलदिमो ताहे प्रोमराइणिग्रो घि गीयत्थो सलविप्रो जो सो उस्सारेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644