Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
५६३
माणगापा ४६७७-४६८८] पंचदश उद्देशकः
जे भिक्खू क्त्थाई, देज्जा गिहि अहव अण्णतिस्थीणं । पडिहारियं च तेसिं, पडिच्छए आणमादीणि ॥४६८०॥ कंठा मइलं च मइलियं वा, धोविज्जा छप्पदा व उज्झज्जा।
मलगंधा वाऽवण्णं, वदेजा तं वा हरेज्जा हि ॥४६८१॥ इमे य मइलं साधूहि दिण्णं तं धोवेति ।
अहवा-तेहिं चेव मइलियं जति वारे पोवति तत्तिया । जं साहूहि दिणं ततो छप्पयातो छड्डे ज्जा । अधवा-तम्मि वत्थे वाहिजते छप्पदातो सम्मुच्छंति, ताव छड्डज्ज, तेसि घट्टणे इ, परितावणे म । उद्दवणे फ।
अधवा-तम्मि वत्ये मलिणे मलगंधे वा अवणं भासेज्या "प्रसुतिमलिणसमायार" ति। अधवा - तं पाडिहारियं दिणं तेहिं हरेजा ॥४६८१॥
सव्वे वि खलु गिहत्था, परप्पवादी य देसविरया य । पडिसिद्ध दाण-गहणे, समणे परलोगकंखिम्मि ॥४६८२॥ कंठा जुत्तमदाणमसीले, कडसामइओ उ होइ समण इव । तस्समजुत्तमदाणं, चोदग ! सुण कारणं तत्थ ॥४६८३॥ कंठा रंधण किसि वाणिज्जं, पवत्तती तस्स पुव्वविणियुत्तं । सामाइयकडजोगि स्सुवस्सए अच्छमाणस्स ॥४९८४॥ सामाइय पारेतूण जिग्गतो जाव साहुवसहीओ। तं करणं सातिज्जति, उदाहु तं वोसिरति सव्वं ॥४६८५॥ दुविह तिविहेण रुभति, अमणुण्णा तेण सा ण पडिसिद्धा ।
तेण उ ण सव्वविरतो, कडसामाइओ वि सो किं च ॥४९८६॥ किच
कामी सघरंऽगणो, थूलपइण्णा से होइ ददुव्वा ।
छेयण-भेयण-करणे, उद्दिट्टकडं च सो भुंजे ॥४६८७|| एतानो गाहाप्रो पूर्ववत् । तेसिं हत्थानो पाडिहारियं गेहंति इमे दोसा -
गडे हित-विस्सरिते, छिपणे वा मइलिए य वोच्छेयं ।
पच्छाकम्मं पवहणं, धुयावणं वा तदहस्स ।।४६८८|| गिहि अण्णतित्थियाण हत्याप्रो पाडिहारियं वत्थं गहितं, तेणेण वा हारियं, विस्समणद्वाणे वा विस्सरियं, मूसगादिणा वा छिष्णं, परिभुज्जमाणं वा मइलं कतं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644