SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ५६३ माणगापा ४६७७-४६८८] पंचदश उद्देशकः जे भिक्खू क्त्थाई, देज्जा गिहि अहव अण्णतिस्थीणं । पडिहारियं च तेसिं, पडिच्छए आणमादीणि ॥४६८०॥ कंठा मइलं च मइलियं वा, धोविज्जा छप्पदा व उज्झज्जा। मलगंधा वाऽवण्णं, वदेजा तं वा हरेज्जा हि ॥४६८१॥ इमे य मइलं साधूहि दिण्णं तं धोवेति । अहवा-तेहिं चेव मइलियं जति वारे पोवति तत्तिया । जं साहूहि दिणं ततो छप्पयातो छड्डे ज्जा । अधवा-तम्मि वत्थे वाहिजते छप्पदातो सम्मुच्छंति, ताव छड्डज्ज, तेसि घट्टणे इ, परितावणे म । उद्दवणे फ। अधवा-तम्मि वत्ये मलिणे मलगंधे वा अवणं भासेज्या "प्रसुतिमलिणसमायार" ति। अधवा - तं पाडिहारियं दिणं तेहिं हरेजा ॥४६८१॥ सव्वे वि खलु गिहत्था, परप्पवादी य देसविरया य । पडिसिद्ध दाण-गहणे, समणे परलोगकंखिम्मि ॥४६८२॥ कंठा जुत्तमदाणमसीले, कडसामइओ उ होइ समण इव । तस्समजुत्तमदाणं, चोदग ! सुण कारणं तत्थ ॥४६८३॥ कंठा रंधण किसि वाणिज्जं, पवत्तती तस्स पुव्वविणियुत्तं । सामाइयकडजोगि स्सुवस्सए अच्छमाणस्स ॥४९८४॥ सामाइय पारेतूण जिग्गतो जाव साहुवसहीओ। तं करणं सातिज्जति, उदाहु तं वोसिरति सव्वं ॥४६८५॥ दुविह तिविहेण रुभति, अमणुण्णा तेण सा ण पडिसिद्धा । तेण उ ण सव्वविरतो, कडसामाइओ वि सो किं च ॥४९८६॥ किच कामी सघरंऽगणो, थूलपइण्णा से होइ ददुव्वा । छेयण-भेयण-करणे, उद्दिट्टकडं च सो भुंजे ॥४६८७|| एतानो गाहाप्रो पूर्ववत् । तेसिं हत्थानो पाडिहारियं गेहंति इमे दोसा - गडे हित-विस्सरिते, छिपणे वा मइलिए य वोच्छेयं । पच्छाकम्मं पवहणं, धुयावणं वा तदहस्स ।।४६८८|| गिहि अण्णतित्थियाण हत्याप्रो पाडिहारियं वत्थं गहितं, तेणेण वा हारियं, विस्समणद्वाणे वा विस्सरियं, मूसगादिणा वा छिष्णं, परिभुज्जमाणं वा मइलं कतं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy